![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[612] Sāvatthiyaṃ viharati ... taṃ kiṃ maññasi rāhula rūpasañcetanā niccā vā aniccā vāti . aniccā bhante ... Saddasañcetanā ... gandhasañcetanā ... rasasañcetanā ... Phoṭṭhabbasañcetanā ... dhammasañcetanā niccā vā aniccā vāti . Aniccā bhante .... [613] Evaṃ passaṃ rāhula sutavā ariyasāvako rūpasañcetanāyapi nibbindati saddasañcetanāyapi nibbindati gandhasañcetanāyapi nibbindati rasasañcetanāyapi nibbindati phoṭṭhabbasañcetanāyapi nibbindati dhammasañcetanāyapi nibbindati .pe. Pajānātīti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 16 page 290-291. http://www.84000.org/tipitaka/read/roman_read.php?B=16&A=5838 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=16&A=5838 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=16&item=612&items=2 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=189 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=16&i=612 Contents of The Tipitaka Volume 16 http://www.84000.org/tipitaka/read/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com