ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [57]  Sāvatthiyaṃ  viharati  ...  avijjānīvaraṇassa  bhikkhave  bālassa
taṇhāya   saṃyuttassa   1-   evamayaṃ   kāyo  samudāgato  iti  ayañceva
kāyo   bahiddhā   ca   nāmarūpaṃ   itthetaṃ   dvayaṃ  dvayaṃ  paṭicca  phasso
saḷevāyatanāni   yehi   phuṭṭho   bālo   sukhadukkhaṃ  paṭisaṃvedayati  etesaṃ
vā   aññatarena   .   avijjānīvaraṇassa   bhikkhave   paṇḍitassa   taṇhāya
saṃyuttassa   evamayaṃ   kāyo  samudāgato  iti  ayañceva  kāyo  bahiddhā
ca   nāmarūpaṃ  itthetaṃ  dvayaṃ  dvayaṃ  paṭicca  phasso  saḷevāyatanāni  yehi
phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena.
@Footnote: 1 Ma. Yu. sampayuttassa. evamuparipi.
     [58]  Tatra  bhikkhave ko viseso ko adhippāyaso 1- kinnānākaraṇaṃ
paṇḍitassa   bālenāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu    vata    me    bhante   bhagavantaṃyeva   paṭibhātu
etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [59]   Bhagavā  etadavoca  yāya  ca  bhikkhave  avijjāya  nivutassa
bālassa   yāya   ca   taṇhāya   saṃyuttassa  ayaṃ  kāyo  samudāgato  sā
ceva   avijjā   bālassa   appahīnā   sā   ca  taṇhā  aparikkhīṇā  taṃ
kissa   hetu   na   hi   bhikkhave   bālo   acari   brahmacariyaṃ   sammā
dukkhakkhayāya   tasmā   bālo   kāyassa   bhedā   kāyūpago  hoti  so
kāyūpago   samāno   na   parimuccati   jātiyā  jarāya  maraṇena  sokehi
paridevehi   dukkhehi  domanassehi  upāyāsehi  na  parimuccati  dukkhasmāti
vadāmi.
     {59.1}  Yāya  ca  bhikkhave  avijjāya  nivutassa  paṇḍitassa yāya ca
taṇhāya   saṃyuttassa   ayaṃ   kāyo   samudāgato   sā   ceva   avijjā
paṇḍitassa   pahīnā   sā   ca   taṇhā  parikkhīṇā  taṃ  kissa  hetu  acari
bhikkhave   paṇḍito   brahmacariyaṃ   sammā   dukkhakkhayāya   tasmā  paṇḍito
kāyassa    bhedā   na   kāyūpago   hoti   so   akāyūpago   samāno
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi   parimuccati   dukkhasmāti   vadāmi   .   ayaṃ
@Footnote: 1 Yu. adhippāyo. evamuparipi.
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idannānākaraṇaṃ  paṇḍitassa
bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 28-30. https://84000.org/tipitaka/read/roman_read.php?B=16&A=575              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=575              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=57&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=978              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=978              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]