ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [494]  Rājagahe  viharati  veḷuvane  kalandakanivāpe  .  atha  kho
āyasmā    mahākassapo    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā

--------------------------------------------------------------------------------------------- page246.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca ovada kassapa bhikkhū karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ ahaṃ vā kassapa bhikkhū ovadeyyaṃ tvaṃ vā ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti . dubbacā kho bhante bhagavā etarahi bhikkhū dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaninti 1-. [495] Tathā hi pana kassapa pubbe therā bhikkhū āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino piṇḍapātikā ceva ahesuṃ piṇḍapātikattassa ca vaṇṇavādino paṃsukūlikā ceva ahesuṃ paṃsukūlikattassa ca vaṇṇavādino tecīvarikā ceva ahesuṃ tecīvarikattassa ca vaṇṇavādino appicchā ceva ahesuṃ appicchatāya ca vaṇṇavādino santuṭṭhā ceva ahesuṃ santuṭṭhiyā ca vaṇṇavādino pavivittā ceva ahesuṃ pavivekassa ca vaṇṇavādino asaṃsaṭṭhā ceva ahesuṃ asaṃsaggassa ca vaṇṇavādino āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādino. {495.1} Tatra yo hoti bhikkhu āraññiko ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī tecīvariko ceva tecīvarikattassa ca vaṇṇavādī appiccho ceva appicchatāya ca vaṇṇavādī santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī pavivitto ceva pavivekassa ca vaṇṇavādī @Footnote: 1 Yu. anusāsananti.

--------------------------------------------------------------------------------------------- page247.

Asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī taṃ therā bhikkhū āsanena nimantenti ehi bhikkhu ko nāmāyaṃ bhikkhu bhaddako vatāyaṃ bhikkhu sikkhākāmo vatāyaṃ bhikkhu ehi bhikkhu idaṃ āsanaṃ nisīdāhīti. {495.2} Tatra kassapa navānaṃ bhikkhūnaṃ evaṃ hoti yo kira so hoti bhikkhu āraññiko ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... Appiccho ceva ... santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho ceva ... āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī taṃ therā bhikkhū āsanena nimantenti ehi bhikkhu ko nāmāyaṃ bhikkhu bhaddako vatāyaṃ bhikkhu sikkhākāmo vatāyaṃ bhikkhu ehi bhikkhu idaṃ āsanaṃ nisīdāhīti te tathattāya paṭipajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya. [496] Etarahi pana kassapa therā bhikkhū na ceva āraññikā na ca āraññikattassa vaṇṇavādino na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino na ceva paṃsukūlikā na ca paṃsukūlikattassa vaṇṇavādino na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino na ceva appicchā na ca appicchatāya vaṇṇavādino na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino na ceva pavivittā na ca pavivekassa vaṇṇavādino na ceva asaṃsaṭṭhā na ca asaṃsaggassa vaṇṇavādino na ceva āraddhaviriyā

--------------------------------------------------------------------------------------------- page248.

Na ca viriyārambhassa vaṇṇavādino . tatra yo hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ taṃ therā bhikkhū āsanena nimantenti ehi bhikkhu ko nāmāyaṃ bhikkhu bhaddako vatāyaṃ bhikkhu sabrahmacārikāmo vatāyaṃ bhikkhu ehi bhikkhu idaṃ āsanaṃ nisīdāhīti. {496.1} Tatra kassapa navānaṃ bhikkhūnaṃ evaṃ hoti yo kira so hoti bhikkhu ñāto yasassī lābhī cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ taṃ therā bhikkhū āsanena nimantenti ehi bhikkhu ko nāmāyaṃ bhikkhu bhaddako vatāyaṃ bhikkhu sabrahmacārikāmo vatāyaṃ bhikkhu ehi bhikkhu idaṃ āsanaṃ nisīdāhīti te tathattāya paṭipajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya . yañhi taṃ kassapa sammā vadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena abhivānā 1- brahmacārī brahmacārābhivānenāti 2- . etarahi taṃ kassapa sammā vadamāno vadeyya upaddutā brahmacārī brahmacārūpaddavena abhivānā brahmacārī brahmacārābhivānenāti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 245-248. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4953&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4953&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=494&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=494              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4359              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4359              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]