ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [483]   Rājagahe   viharati  veḷuvane  ...  atha  kho  āyasmā
mahākassapo    yena    bhagavā    tenusaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
mahākassapaṃ    bhagavā    etadavoca    ovada    kassapa   bhikkhū   karohi
kassapa   bhikkhūnaṃ   dhammiṃ   kathaṃ   ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ  tvaṃ
vā ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti.
     [484]  Dubbacā kho bhante bhagavā 2- etarahi bhikkhū dovacassakaraṇehi
karaṇehi     dhammehi     samannāgatā     akkhamā    appadakkhiṇaggāhino
anusāsaniṃ   .   idhāhaṃ  bhante  addasaṃ  bhaṇḍañca  nāma  bhikkhuṃ  ānandassa
saddhivihāriṃ   ābhijjikañca   3-   nāma   bhikkhuṃ   anuruddhassa   saddhivihāriṃ
aññamaññaṃ   sutena   accāvadante   ehi   bhikkhu  ko  bahutaraṃ  bhāsissati
ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti.
     [485]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaṇḍañca   bhikkhuṃ   ānandassa   saddhivihāriṃ
ābhijjikañca    bhikkhuṃ    anuruddhassa    saddhivihāriṃ    āmantehi   satthā
āyasmante   āmantetīti   .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissuṇitvā    yena    te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te
@Footnote: 1 Ma. Yu. araññe ca .  2 Ma. Yu. bhagavāti pāṭho natthi .  3 Ma. abhijikañca.

--------------------------------------------------------------------------------------------- page241.

Bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissuṇitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [486] Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca saccaṃ kira tumhe bhikkhave aññamaññaṃ sutena accāvadatha ehi bhikkhu ko bahutaraṃ bhāsissati ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti . evaṃ bhanteti . kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha evaṃ tumhe bhikkhave aññamaññaṃ sutena accāvadatha ehi bhikkhu ko bahutaraṃ bhāsissati ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti . no hetaṃ bhante . no ce kira me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha atha kiñcarahi tumhe moghapurisā kiṃ jānantā kiṃ passantā evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadatha ehi bhikkhu ko bahutaraṃ bhāsissati ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti. [487] Atha kho te bhikkhū bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ accayo no bhante accagamā yathābāle yathāmūḷhe yathāakusale ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadimhā ehi bhikkhu ko bahutaraṃ bhāsissati ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti

--------------------------------------------------------------------------------------------- page242.

Tesaṃ no bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [488] Taggha tumhe bhikkhave accayo accagamā yathābāle yathāmūḷhe yathāakusale ye tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ sutena accāvadittha ehi bhikkhu ko bahutaraṃ bhāsissati ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti yato ca kho tumhe bhikkhave accayaṃ accayato disvā yathādhammaṃ paṭikarotha taṃ vo mayaṃ accayaṃ paṭiggaṇhāma vuḍḍhi hesā bhikkhave ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ ca saṃvaraṃ āpajjatīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 240-242. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4834&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4834&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=483&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=144              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=483              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4339              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4339              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]