ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [483]   Rājagahe   viharati  veḷuvane  ...  atha  kho  āyasmā
mahākassapo    yena    bhagavā    tenusaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
mahākassapaṃ    bhagavā    etadavoca    ovada    kassapa   bhikkhū   karohi
kassapa   bhikkhūnaṃ   dhammiṃ   kathaṃ   ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ  tvaṃ
vā ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti.
     [484]  Dubbacā kho bhante bhagavā 2- etarahi bhikkhū dovacassakaraṇehi
karaṇehi     dhammehi     samannāgatā     akkhamā    appadakkhiṇaggāhino
anusāsaniṃ   .   idhāhaṃ  bhante  addasaṃ  bhaṇḍañca  nāma  bhikkhuṃ  ānandassa
saddhivihāriṃ   ābhijjikañca   3-   nāma   bhikkhuṃ   anuruddhassa   saddhivihāriṃ
aññamaññaṃ   sutena   accāvadante   ehi   bhikkhu  ko  bahutaraṃ  bhāsissati
ko sundarataraṃ bhāsissati ko cirataraṃ bhāsissatīti.
     [485]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaṇḍañca   bhikkhuṃ   ānandassa   saddhivihāriṃ
ābhijjikañca    bhikkhuṃ    anuruddhassa    saddhivihāriṃ    āmantehi   satthā
āyasmante   āmantetīti   .  evaṃ  bhanteti  kho  so  bhikkhu  bhagavato
paṭissuṇitvā    yena    te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te
@Footnote: 1 Ma. Yu. araññe ca .  2 Ma. Yu. bhagavāti pāṭho natthi .  3 Ma. abhijikañca.
Bhikkhū   etadavoca   satthā   āyasmante  āmantetīti  .  evamāvusoti
kho    te    bhikkhū    tassa    bhikkhuno   paṭissuṇitvā   yena   bhagavā
tenupasaṅkamiṃsu        upasaṅkamitvā        bhagavantaṃ       abhivādetvā
ekamantaṃ nisīdiṃsu.
     [486]   Ekamantaṃ   nisinne  kho  te  bhikkhū  bhagavā  etadavoca
saccaṃ   kira   tumhe   bhikkhave   aññamaññaṃ   sutena   accāvadatha   ehi
bhikkhu   ko   bahutaraṃ   bhāsissati   ko  sundarataraṃ  bhāsissati  ko  cirataraṃ
bhāsissatīti   .   evaṃ   bhanteti  .  kinnu  me  tumhe  bhikkhave  evaṃ
dhammaṃ   desitaṃ   ājānātha   evaṃ   tumhe   bhikkhave  aññamaññaṃ  sutena
accāvadatha    ehi   bhikkhu   ko   bahutaraṃ   bhāsissati   ko   sundarataraṃ
bhāsissati   ko  cirataraṃ  bhāsissatīti  .  no  hetaṃ  bhante  .  no  ce
kira  me  tumhe  bhikkhave  evaṃ  dhammaṃ  desitaṃ  ājānātha  atha  kiñcarahi
tumhe   moghapurisā   kiṃ   jānantā   kiṃ   passantā  evaṃ  svākkhāte
dhammavinaye    pabbajitā    samānā    aññamaññaṃ    sutena    accāvadatha
ehi   bhikkhu   ko   bahutaraṃ   bhāsissati   ko  sundarataraṃ  bhāsissati  ko
cirataraṃ bhāsissatīti.
     [487]  Atha  kho  te  bhikkhū  bhagavato  pādesu  sirasā  nipatitvā
bhagavantaṃ    etadavocuṃ   accayo   no   bhante   accagamā   yathābāle
yathāmūḷhe   yathāakusale   ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye
pabbajitā    samānā   aññamaññaṃ   sutena   accāvadimhā   ehi   bhikkhu
ko  bahutaraṃ  bhāsissati  ko  sundarataraṃ  bhāsissati  ko  cirataraṃ  bhāsissatīti
Tesaṃ   no   bhante   bhagavā   accayaṃ   accayato   paṭiggaṇhātu  āyatiṃ
saṃvarāyāti.
     [488]   Taggha   tumhe   bhikkhave  accayo  accagamā  yathābāle
yathāmūḷhe   yathāakusale   ye   tumhe   evaṃ  svākkhāte  dhammavinaye
pabbajitā    samānā    aññamaññaṃ   sutena   accāvadittha   ehi   bhikkhu
ko  bahutaraṃ  bhāsissati  ko  sundarataraṃ  bhāsissati  ko  cirataraṃ  bhāsissatīti
yato   ca   kho   tumhe   bhikkhave  accayaṃ  accayato  disvā  yathādhammaṃ
paṭikarotha   taṃ   vo   mayaṃ   accayaṃ  paṭiggaṇhāma  vuḍḍhi  hesā  bhikkhave
ariyassa   vinaye   yo   accayaṃ   accayato  disvā  yathādhammaṃ  paṭikaroti
āyatiṃ ca saṃvaraṃ āpajjatīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 240-242. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4834              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4834              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=483&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=144              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=483              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4339              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4339              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]