ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [470]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Candūpamā
bhikkhave    kulāni    upasaṅkamatha    apakasseva   kāyaṃ   apakassa   cittaṃ
niccanavakā  kulesu  appagabbhā  .  seyyathāpi  bhikkhave  puriso  jarudapānaṃ
vā   olokeyya   pabbatavisamaṃ   vā   nadīviduggaṃ  vā  apakasseva  kāyaṃ
apakassa   cittaṃ   evameva   kho  bhikkhave  candūpamā  kulāni  upasaṅkamatha
apakasseva   kāyaṃ   apakassa   cittaṃ   niccanavakā  kulesu  appagabbhā .
Kassapo   bhikkhave   candūpamo   kulāni   upasaṅkamati   apakasseva   kāyaṃ
apakassa cittaṃ niccanavako kulesu appagabbho.
     [471]   Taṃ   kiṃ  maññatha  bhikkhave  kathaṃrūpo  bhikkhu  arahati  kulāni
upasaṅkamitunti    .   bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti   .   atha

--------------------------------------------------------------------------------------------- page234.

Kho bhagavā ākāse pāṇiṃ cālesi seyyathāpi bhikkhave ayaṃ ākāse pāṇi na sajjati na gayhati na bajjhati evameva kho bhikkhave yassakassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati labhantu lābhakāmā puññakāmā karontu pana 1- puññānīti yathāsakena lābhena attamano hoti sumano evaṃ paresaṃ lābhena attamano hoti sumano . evarūpo kho bhikkhave bhikkhu arahati kulāni upasaṅkamituṃ. {471.1} Kassapassa bhikkhave kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati labhantu lābhakāmā puññakāmā karontu pana 1- puññānīti yathāsakena lābhena attamano hoti sumano evaṃ paresaṃ lābhena attamano hoti sumano. [472] Taṃ kiṃ maññatha bhikkhave kathaṃrūpassa bhikkhuno aparisuddhā dhammadesanā hoti kathaṃrūpassa bhikkhuno parisuddhā dhammadesanā hotīti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca yo hi koci bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ pasīdeyyuṃ pasannāva 2- me @Footnote: 1 Ma. Yu. panasaddo natthi . 2 Ma. Yu. pasannā ca.

--------------------------------------------------------------------------------------------- page235.

Pasannākāraṃ kareyyunti . evarūpassa kho bhikkhave bhikkhuno aparisuddhā dhammadesanā hoti. {472.1} Yo ca kho bhikkhave bhikkhu evaṃcitto paresaṃ dhammaṃ deseti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ ājāneyyuṃ ājānitvā ca pana tathattāya paṭipajjeyyunti iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti kāruññaṃ paṭicca paresaṃ dhammaṃ deseti anudayaṃ paṭicca paresaṃ dhammaṃ deseti anukampaṃ upādāya paresaṃ dhammaṃ deseti . evarūpassa kho bhikkhave bhikkhuno parisuddhā dhammadesanā hoti. [473] Kassapo bhikkhave evaṃcitto paresaṃ dhammaṃ deseti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1- paccattaṃ veditabbo viññūhīti aho vata me dhammaṃ suṇeyyuṃ sutvā ca pana dhammaṃ ājāneyyuṃ ājānitvā ca pana tathattāya paṭipajjeyyunti iti dhammasudhammataṃ paṭicca paresaṃ dhammaṃ deseti kāruññaṃ paṭicca paresaṃ dhammaṃ deseti anudayaṃ paṭicca paresaṃ dhammaṃ deseti anukampaṃ upādāya paresaṃ dhammaṃ deseti . kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa kassapādiso ovaditehi ca pana vo tathattāya paṭipajjitabbanti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 233-235. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4693&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4693&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=470&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=141              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4149              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4149              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]