ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [445] Rājagahe viharati veḷuvane ... Atha kho tiṃsamattā pāveyyakā
bhikkhū    sabbe   āraññikā   sabbe   piṇḍapātikā   sabbe   paṃsukūlikā
sabbe   tecīvarikā   sabbe   sasaññojanā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     [446]   Atha   kho   bhagavato   etadahosi  ime  kho  tiṃsamattā
pāveyyakā   bhikkhū   sabbe   āraññikā   sabbe   piṇḍapātikā  sabbe
@Footnote: 1 Ma. Yu. amhehipi.

--------------------------------------------------------------------------------------------- page222.

Paṃsukūlikā sabbe tecīvarikā sabbe sasaññojanā yannūnāhaṃ imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ imasmiṃyeva āsane anupādāya āsavehi cittāni vimucceyyunti . atha kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [447] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ yaṃ vā vo bhikkhave 1- iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ yaṃ vā catūsu mahāsamuddesu udakanti . yathā kho mayaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāma etadeva bhante bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti. [448] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave gunnaṃ sataṃ gobhūtānaṃ sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave mahisānaṃ sataṃ mahisabhūtānaṃ sīsacchinnānaṃ lohitaṃ pasandaṃ @Footnote: 1 Ma. Yu. bhikkhaveti natthi.

--------------------------------------------------------------------------------------------- page223.

Paggharitaṃ . dīgharattaṃ vo bhikkhave urabbhānaṃ sataṃ urabbhabhūtānaṃ .pe. ajānaṃ sataṃ ajabhūtānaṃ .pe. migānaṃ sataṃ migabhūtānaṃ .pe. sūkarānaṃ sataṃ sūkarabhūtānaṃ .pe. kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ 1- .pe. dīgharattaṃ vo bhikkhave corā gāmaghātakāti gahetvā sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ . dīgharattaṃ vo bhikkhave corā pāripanthakāti gahetvā .pe. corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. [449] Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ 2- . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 221-223. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4466&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4466&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=445&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=445              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4002              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4002              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]