ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [419] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā   vā   paṭhavīdhātuṃ  nappajānanti  paṭhavīdhātusamudayaṃ
nappajānanti     paṭhavīdhātunirodhaṃ     nappajānanti     paṭhavīdhātunirodhagāminiṃ
paṭipadaṃ   nappajānanti   .   āpodhātuṃ   nappajānanti  .pe.  tejodhātuṃ
nappajānanti     ...     vāyodhātuṃ    nappajānanti    vāyodhātusamudayaṃ
nappajānanti     vāyodhātunirodhaṃ    nappajānanti    vāyodhātunirodhagāminiṃ
paṭipadaṃ   nappajānanti   na   mete   bhikkhave   samaṇā   vā  brāhmaṇā
vā   samaṇesu   vā   samaṇasammatā   brāhmaṇesu   vā  brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

--------------------------------------------------------------------------------------------- page211.

[420] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā paṭhavīdhātuṃ pajānanti paṭhavīdhātusamudayaṃ pajānanti paṭhavīdhātunirodhaṃ pajānanti paṭhavīdhātunirodhagāminiṃ paṭipadaṃ pajānanti . āpodhātuṃ pajānanti .pe. tejodhātuṃ pajānanti ... vāyodhātuṃ pajānanti vāyodhātusamudayaṃ pajānanti vāyodhātunirodhaṃ pajānanti vāyodhātunirodhagāminiṃ paṭipadaṃ pajānanti te ca khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Dasamaṃ. Catutthavaggo catuttho. Catutthassa vaggassa uddānaṃ catasso pubbe acari 1- no cedaṃ 2- dukkhena ca abhinandanañca uppādaṃ 3- tayo samaṇabrāhmaṇāti. Dhātusaṃyuttaṃ dutiyaṃ samattaṃ. -------- @Footnote: 1 Ma. Yu. acariṃ . 2 ma nocedaṃ ca. Yu. yo no cedaṃ . 3 Ma. Yu. uppādo.


             The Pali Tipitaka in Roman Character Volume 16 page 210-211. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4239&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4239&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=419&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=419              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]