ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [419] Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā   vā   paṭhavīdhātuṃ  nappajānanti  paṭhavīdhātusamudayaṃ
nappajānanti     paṭhavīdhātunirodhaṃ     nappajānanti     paṭhavīdhātunirodhagāminiṃ
paṭipadaṃ   nappajānanti   .   āpodhātuṃ   nappajānanti  .pe.  tejodhātuṃ
nappajānanti     ...     vāyodhātuṃ    nappajānanti    vāyodhātusamudayaṃ
nappajānanti     vāyodhātunirodhaṃ    nappajānanti    vāyodhātunirodhagāminiṃ
paṭipadaṃ   nappajānanti   na   mete   bhikkhave   samaṇā   vā  brāhmaṇā
vā   samaṇesu   vā   samaṇasammatā   brāhmaṇesu   vā  brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [420]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
paṭhavīdhātuṃ     pajānanti    paṭhavīdhātusamudayaṃ    pajānanti    paṭhavīdhātunirodhaṃ
pajānanti    paṭhavīdhātunirodhagāminiṃ    paṭipadaṃ   pajānanti   .   āpodhātuṃ
pajānanti   .pe.   tejodhātuṃ   pajānanti   ...  vāyodhātuṃ  pajānanti
vāyodhātusamudayaṃ       pajānanti       vāyodhātunirodhaṃ       pajānanti
vāyodhātunirodhagāminiṃ   paṭipadaṃ   pajānanti   te   ca   khome   bhikkhave
samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā  brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Dasamaṃ.
                   Catutthavaggo catuttho.
                  Catutthassa vaggassa uddānaṃ
         catasso pubbe acari 1-             no cedaṃ 2- dukkhena ca
         abhinandanañca uppādaṃ 3-        tayo samaṇabrāhmaṇāti.
                  Dhātusaṃyuttaṃ dutiyaṃ samattaṃ.
                       --------
@Footnote: 1 Ma. Yu. acariṃ .  2 ma nocedaṃ ca. Yu. yo no cedaṃ .  3 Ma. Yu. uppādo.



             The Pali Tipitaka in Roman Character Volume 16 page 210-211. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4239              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4239              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=419&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=419              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]