ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [408]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... No cedaṃ
bhikkhave   paṭhavīdhātuyā   assādo   abhavissa   nayidaṃ  sattā  paṭhavīdhātuyā

--------------------------------------------------------------------------------------------- page206.

Sārajjeyyuṃ . yasmā ca kho bhikkhave atthi paṭhavīdhātuyā assādo tasmā sattā paṭhavīdhātuyā sārajjanti . no cedaṃ bhikkhave paṭhavīdhātuyā ādīnavo abhavissa nayidaṃ sattā paṭhavīdhātuyā nibbindeyyuṃ . Yasmā ca kho bhikkhave atthi paṭhavīdhātuyā ādīnavo tasmā sattā paṭhavīdhātuyā nibbindanti. {408.1} No cedaṃ bhikkhave paṭhavīdhātuyā nissaraṇaṃ abhavissa nayidaṃ sattā paṭhavīdhātuyā nissareyyuṃ . yasmā ca kho bhikkhave atthi paṭhavīdhātuyā nissaraṇaṃ tasmā sattā paṭhavīdhātuyā nissaranti . no cedaṃ bhikkhave āpodhātuyā assādo abhavissa ... no cedaṃ bhikkhave tejodhātuyā ... no cedaṃ bhikkhave vāyodhātuyā assādo abhavissa nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ . yasmā ca kho bhikkhave atthi vāyodhātuyā assādo tasmā sattā vāyodhātuyā sārajjanti . No cedaṃ bhikkhave vāyodhātuyā ādīnavo abhavissa nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ . yasmā ca kho bhikkhave atthi vāyodhātuyā ādīnavo tasmā sattā vāyodhātuyā nibbindanti. No cedaṃ bhikkhave vāyodhātuyā nissaraṇaṃ abhavissa nayidaṃ sattā vāyodhātuyā nissareyyuṃ . yasmā ca kho bhikkhave atthi vāyodhātuyā nissaraṇaṃ tasmā sattā vāyodhātuyā nissaranti. [409] Yāvakīvañcime bhikkhave sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu neva tāvime bhikkhave sattā sadevakā

--------------------------------------------------------------------------------------------- page207.

Lokā samārakā sabrahmakā sassamaṇabrāhmaṇī pajā sadevamanussā 1- nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu . Yato ca khvime 2- bhikkhave sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu atha khvime 2- bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇī pajā sadevamanussā 1- nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantīti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 205-207. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4143&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4143&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=408&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=408              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3899              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3899              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]