ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [406]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Paṭhavīdhātuyāhaṃ
bhikkhave    assādapariyesanaṃ    acariṃ    yo    paṭhavīdhātuyā    assādo
tadajjhagamaṃ    yāvatā    paṭhavīdhātuyā    assādo   paññāya   me   so
sudiṭṭho    .   paṭhavīdhātuyāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
paṭhavīdhātuyā    ādīnavo   tadajjhagamaṃ   yāvatā   paṭhavīdhātuyā   ādīnavo
paññāya   me  so  sudiṭṭho  .  paṭhavīdhātuyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ   yaṃ   paṭhavīdhātuyā   nissaraṇaṃ   tadajjhagamanaṃ   yāvatā   paṭhavīdhātuyā
nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
     {406.1}        Āpodhātuyāhaṃ        bhikkhave        .pe.
Tejodhātuyāhaṃ       bhikkhave     ...     vāyodhātuyāhaṃ     bhikkhave
@Footnote: 1-2 Po. Ma. Yu. abhisambuddhoti. evamuparipi .  3 Yu. cetovimutti.

--------------------------------------------------------------------------------------------- page205.

Assādapariyesanaṃ acariṃ yo vāyodhātuyā assādo tadajjhagamaṃ yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho . Vāyodhātuyāhaṃ bhikkhave ādīnavapariyesanaṃ acariṃ yo vāyodhātuyā ādīnavo tadajjhagamaṃ yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho . vāyodhātuyāhaṃ bhikkhave nissaraṇapariyesanaṃ acariṃ yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. [407] Yāvakīvañcāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . yato ca khvāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ . Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 204-205. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4114&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4114&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=406&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3896              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3896              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]