ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [404]    Pubbeva    me   bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi  ko  nu  kho  paṭhavīdhātuyā  assādo
ko    ādīnavo   kiṃ   nissaraṇaṃ   ko   āpodhātuyā   assādo   ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   tejodhātuyā  assādo  ko  ādīnavo
kiṃ    nissaraṇaṃ    ko   vāyodhātuyā   assādo   ko   ādīnavo   kiṃ
nissaraṇanti   .   tassa   mayhaṃ   bhikkhave  etadahosi  yaṃ  kho  paṭhavīdhātuṃ
paṭicca   uppajjati   sukhaṃ   somanassaṃ   ayaṃ   paṭhavīdhātuyā   assādo  yaṃ
paṭhavīdhātu   1-   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   paṭhavīdhātuyā
ādīnavo    yo   2-   paṭhavīdhātuyā   chandarāgavinayo   chandarāgappahānaṃ
idaṃ  paṭhavīdhātuyā  nissaraṇaṃ  .  yaṃ  āpodhātuṃ  paṭicca  ... Yaṃ tejodhātuṃ
paṭicca   ...   yaṃ   vāyodhātuṃ   paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ
vāyodhātuyā   assādo  yaṃ  vāyodhātu  aniccā  dukkhā  vipariṇāmadhammā
ayaṃ   vāyodhātuyā   ādīnavo   yo  2-  vāyodhātuyā  chandarāgavinayo
chandarāgappahānaṃ idaṃ vāyodhātuyā nissaraṇaṃ 3-.
@Footnote: 1 Yu. paṭhavīdhātuyā. evamuparipi .  2 Yu. yaṃ .  3 Po. itisaddo dissati.

--------------------------------------------------------------------------------------------- page204.

[405] Yāvakīvañcāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca khvāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 2- paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 3- ayamantimā jāti natthidāni punabbhavoti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 203-204. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4088&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4088&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=404&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=404              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3824              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3824              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]