![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[387] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Dhātusova bhikkhave sattā saṃsandanti samenti appassutā appassutehi saddhiṃ Saṃsandanti samenti kusītā kusītehi saddhiṃ saṃsandanti samenti duppaññā duppaññehi saddhiṃ saṃsandanti samenti . bahussutā bahussutehi saddhiṃ saṃsandanti samenti āraddhaviriyā āraddhaviriyehi saddhiṃ saṃsandanti samenti paññavanto paññavantehi saddhiṃ saṃsandanti samenti. [388] Appassutā appassutehi saddhiṃ saṃsandanti samenti muṭṭhassatino muṭṭhassatīhi saddhiṃ saṃsandanti samenti duppaññā duppaññehi saddhiṃ saṃsandanti samenti . bahussutā bahussutehi saddhiṃ saṃsandanti samenti upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti paññavanto paññavantehi saddhiṃ saṃsandanti samentīti. Ekādasamaṃ.The Pali Tipitaka in Roman Character Volume 16 page 195-196. http://www.84000.org/tipitaka/read/roman_read.php?B=16&A=3953 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=16&A=3953 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=16&item=387&items=2 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=100 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=16&i=387 Contents of The Tipitaka Volume 16 http://www.84000.org/tipitaka/read/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com