ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [368]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Dhātusova
bhikkhave    sattā   saṃsandanti   samenti   hīnādhimuttikā   hīnādhimuttikehi
saddhiṃ   saṃsandanti   samenti   .   atītampi   bhikkhave  addhānaṃ  dhātusova
sattā   saṃsandiṃsu   samiṃsu   hīnādhimuttikā   hīnādhimuttikehi  saddhiṃ  saṃsandiṃsu
samiṃsu   .   anāgatampi  bhikkhave  addhānaṃ  dhātusova  sattā  saṃsandissanti
samessanti     hīnādhimuttikā     hīnādhimuttikehi    saddhiṃ    saṃsandissanti
samessanti   .   etarahipi   bhikkhave   paccuppannaṃ   addhānaṃ   dhātusova
sattā    saṃsandanti    samenti    hīnādhimuttikā   hīnādhimuttikehi   saddhiṃ
saṃsandanti samenti.
     [369]  Seyyathāpi  bhikkhave  gūtho  gūthena  saṃsandati  sameti  muttaṃ
muttena   saṃsandati   sameti   kheḷo   kheḷena   saṃsandati  sameti  pubbo
pubbena   saṃsandati   sameti  lohitaṃ  lohitena  saṃsandati  sameti  evameva
kho   bhikkhave   dhātusova   sattā   saṃsandanti   samenti   hīnādhimuttikā
@Footnote: 1 Ma. kho. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page189.

Hīnādhimuttikehi saddhiṃ saṃsandanti samenti atītampi addhānaṃ ... Anāgatampi addhānaṃ ... etarahipi paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti. [370] Dhātusova bhikkhave sattā saṃsandanti samenti kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti . atītampi bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu . anāgatampi bhikkhave addhānaṃ dhātusova sattā saṃsandissanti samessanti kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandissanti samessanti . etarahipi bhikkhave paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. [371] Seyyathāpi bhikkhave khīraṃ khīrena saṃsandati sameti telaṃ telena saṃsandati sameti sappi sappinā saṃsandati sameti madhu madhunā saṃsandati sameti phāṇitaṃ phāṇitena saṃsandati sameti evameva kho bhikkhave dhātusova sattā saṃsandanti samenti kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti atītampi addhānaṃ ... Anāgatampi addhānaṃ ... etarahipi paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti kalyāṇādhimuttikā kalyāṇādhimuttikehi

--------------------------------------------------------------------------------------------- page190.

Saddhiṃ saṃsandanti samentīti. [372] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā 1- saṃsaggā vanatho jāto asaṃsaggena chijjati parittaṃ dārumārūyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ pavivittehi ariyehi pahitattehi jhāyibhi niccaṃ āraddhaviriyehi paṇḍitehi sahāvaseti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 188-190. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3797&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3797&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=368&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3566              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3566              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]