ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [361]   Ekaṃ   samayaṃ  bhagavā  ñātike  viharati  giñjakāvasathe .
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca   dhātuṃ  bhikkhave
paṭicca uppajjati saññā uppajjati diṭṭhi uppajjati vitakkoti.
     [362]  Evaṃ  vutte  āyasmā  kaccāno  1- bhagavantaṃ etadavoca
yāyaṃ   bhante   diṭṭhi   asammāsambuddhesu   sammāsambuddhāti   2-   ayaṃ
nu kho bhante diṭṭhi kiṃ paṭicca paññāyatīti.
     [363]  Mahatī  kho  esā  kaccāna  dhātu  yadidaṃ  avijjādhātu .
Hīnaṃ   kaccāna   dhātuṃ   paṭicca   uppajjati   hīnā   saññā  hīnā  diṭṭhi
hīno   vitakko   hīnā   cetanā   hīnā   patthanā   hīnā   3-  paṇidhi
hīno   puggalo   hīnā   vācā   hīnaṃ   ācikkhati   deseti   paññapeti
@Footnote: 1 Yu. saddho kaccāno .  2 Yu. sammāsambuddhoti .  3 Ma. Yu. hīno. evamūparipi.
Paṭṭhapeti    vivarati    vibhajati   uttānīkaroti   hīnā   tassa   upapattīti
vadāmi    .    majjhimaṃ   kaccāna   dhātuṃ   paṭicca   uppajjati   majjhimā
saññā    majjhimā    diṭṭhi    majjhimo    vitakko    majjhimā   cetanā
majjhimā   patthanā   majjhimā   1-   paṇidhi   majjhimo   puggalo  majjhimā
vācā    majjhimaṃ    ācikkhati   deseti   paññapeti   paṭṭhapeti   vivarati
vibhajati   uttānīkaroti   majjhimā   tassa   upapattīti   vadāmi   .  paṇītaṃ
kaccāna    dhātuṃ   paṭicca   uppajjati   paṇītā   saññā   paṇītā   diṭṭhi
paṇīto    vitakko    paṇītā    cetanā    paṇītā    patthanā    paṇītā
paṇidhi     paṇīto     puggalo    paṇītā    vācā    paṇītaṃ    ācikkhati
deseti   paññapeti   paṭṭhapeti   vivarati   vibhajati   uttānīkaroti  paṇītā
tassa upapattīti vadāmīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 184-185. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3714              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3714              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=361&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=361              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3479              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3479              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]