ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [355]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā  ... Sanidānaṃ
bhikkhave   uppajjati   kāmavitakko   no   anidānaṃ   sanidānaṃ   uppajjati
byāpādavitakko    no    anidānaṃ   sanidānaṃ   uppajjati   vihisāvitakko
no anidānaṃ.
     [356]   Kathañca   bhikkhave   sanidānaṃ  uppajjati  kāmavitakko  no
anidānaṃ   sanidānaṃ   uppajjati   byāpādavitakko   no  anidānaṃ  sanidānaṃ
uppajjati   vihiṃsāvitakko   no   anidānaṃ  .  kāmadhātuṃ  bhikkhave  paṭicca
uppajjati    kāmasaññā    kāmasaññaṃ   paṭicca   uppajjati   kāmasaṅkappo
kāmasaṅkappaṃ    paṭicca    uppajjati    kāmacchando   kāmacchandaṃ   paṭicca

--------------------------------------------------------------------------------------------- page182.

Uppajjati kāmapariḷāho kāmapariḷāhaṃ paṭicca uppajjati kāmapariyesanā . kāmapariyesanaṃ bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati kāyena vācāya manasā . Byāpādadhātuṃ bhikkhave paṭicca uppajjati byāpādasaññā byāpādasaṅkappo ... byāpādacchando ... byāpādapariḷāho ... Byāpādapariyesanā . byāpādapariyesanaṃ bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati kāyena vācāya manasā . vihiṃsādhātuṃ bhikkhave paṭicca uppajjati vihiṃsāsaññā vihiṃsāsaṅkappo ... vihiṃsāchando ... vihiṃsāpariḷāho ... Vihiṃsāpariyesanā . vihiṃsāpariyesanaṃ bhikkhave pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati kāyena vācāya manasā. [357] Seyyathāpi bhikkhave puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya no ce hatthehi ca pādehi ca khippameva nibbāpeyya evañhi bhikkhave ye tiṇakaṭṭhanissitā pāṇā te anayabyasanaṃ āpajjeyyuṃ evameva kho bhikkhave yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ akusalasaññaṃ 1- na khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti so diṭṭheva 2- dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa [3]- bhedā paraṃ maraṇā duggati 4- pāṭikaṅkhā. [358] Sanidānaṃ bhikkhave uppajjati nekkhammavitakko no anidānaṃ @Footnote: 1 Ma. Yu. saññaṃ . 2 Ma. Yu. diṭṭhe ceva . 3 Ma. Yu. ca . 4 Yu. duggatiṃ.

--------------------------------------------------------------------------------------------- page183.

Sanidānaṃ uppajjati abyāpādavitakko no anidānaṃ sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ. [359] Kathañca bhikkhave sanidānaṃ uppajjati nekkhammavitakko no anidānaṃ sanidānaṃ uppajjati abyāpādavitakko no anidānaṃ sanidānaṃ uppajjati avihiṃsāvitakko no anidānaṃ . nekkhammadhātuṃ bhikkhave paṭicca uppajjati nekkhammasaññā nekkhammasaññaṃ paṭicca uppajjati nekkhammasaṅkappo nekkhammasaṅkappaṃ paṭicca uppajjati nekkhammacchando nekkhammacchandaṃ paṭicca uppajjati nekkhammapariḷāho nekkhammapariḷāhaṃ paṭicca uppajjati nekkhammapariyesanā . Nekkhammapariyesanaṃ bhikkhave pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati kāyena vācāya manasā . abyāpādadhātuṃ bhikkhave paṭicca uppajjati abyāpādasaññā .pe. Abyāpādasaṅkappo ... Abyāpādacchando ... abyāpādapariḷāho ... abyāpādapariyesanā. Abyāpādapariyesanaṃ bhikkhave pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati kāyena vācāya manasā . avihiṃsādhātuṃ bhikkhave paṭicca uppajjati avihiṃsāsaññā avihiṃsāsaññaṃ paṭicca uppajjati avihiṃsāsaṅkappo avihiṃsāsaṅkappaṃ paṭicca uppajjati avihiṃsāchando avihiṃsāchandaṃ paṭicca uppajjati avihiṃsāpariḷāho avihiṃsāpariḷāhaṃ paṭicca uppajjati avihiṃsāpariyesanā . Avihiṃsāpariyesanaṃ bhikkhave pariyesamāno sutavā ariyasāvako

--------------------------------------------------------------------------------------------- page184.

Tīhi ṭhānehi sammā paṭipajjati kāyena vācāya manasā. [360] Seyyathāpi bhikkhave puriso ādittaṃ tiṇukkaṃ sukkhe tiṇadāye nikkhipeyya tamenaṃ hatthehi ca pādehi ca khippameva nibbāpeyya evañhi bhikkhave ye tiṇakaṭṭhanissitā pāṇā te na anayabyasanaṃ āpajjeyyuṃ evameva kho bhikkhave yo hi koci samaṇo vā brāhmaṇo vā uppannaṃ visamagataṃ akusalasaññaṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṃ gameti so diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā paraṃ maraṇā sugati paṭikaṅkhāti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 181-184. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3653&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3653&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=355&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=355              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3409              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3409              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]