ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [4]  Sāvatthiyaṃ  viharati  ...  paṭiccasamupādaṃ vo bhikkhave desissāmi
vibhajissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [5]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā

--------------------------------------------------------------------------------------------- page3.

Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [6] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . katamañca bhikkhave maraṇaṃ 1-2- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo 3- idaṃ vuccati maraṇaṃ. Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. [7] Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti. [8] Katamo ca bhikkhave bhavo . tayome bhikkhave bhavā kāmabhavo rūpabhavo arūpabhavo ayaṃ vuccati bhikkhave bhavo. [9] Katamañca bhikkhave upādānaṃ cattārīmāni bhikkhave upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbattupādānaṃ attavādupādānaṃ idaṃ vuccati bhikkhave upādānaṃ. [10] Katamā ca bhikkhave taṇhā . chayime bhikkhave taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ayaṃ vuccati bhikkhave taṇhā. @Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi . 2 Yu. yaṃ . 3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. @4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page4.

[11] Katamā ca bhikkhave vedanā. Chayime bhikkhave vedanākāyā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā ayaṃ vuccati bhikkhave vedanā. [12] Katamo ca bhikkhave phasso . chayime bhikkhave phassakāyā cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso. [13] Katamañca bhikkhave saḷāyatanaṃ . cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati bhikkhave saḷāyatanaṃ. [14] Katamañca bhikkhave nāmarūpaṃ . vedanā saññā cetanā phasso manasikāro idaṃ vuccati nāmaṃ . cattāro mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ. [15] Katamañca bhikkhave viññāṇaṃ chayime bhikkhave viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ. [16] Katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave saṅkhārā.

--------------------------------------------------------------------------------------------- page5.

[17] Katamā ca bhikkhave avijjā yaṃ kho bhikkhave dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ ayaṃ vuccati bhikkhave avijjā . iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [18] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 2-5. https://84000.org/tipitaka/read/roman_read.php?B=16&A=32&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=32&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=4&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=4              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=262              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]