ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page158.

Samaṇabrāhmaṇavaggo aṭṭhamo [305] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [306] Tatra kho bhagavā ... ye hi keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ nappajānanti jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti na mete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [307] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti .pe. te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti . suttanto eko. [308] Evamme sutaṃ .pe. jātiṃ nappajānanti .pe. bhavaṃ nappajānanti ... upādānaṃ nappajānanti ... taṇhaṃ nappajānanti ... Vedanaṃ nappajānanti ... Phassaṃ nappajānanti ... Saḷāyatanaṃ nappajānanti ...

--------------------------------------------------------------------------------------------- page159.

Nāmarūpaṃ nappajānanti ... viññāṇaṃ nappajānanti ... saṅkhāre nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti .pe. sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Ekādasamaṃ. Samaṇabrāhmaṇavaggo aṭṭhamo. Tassa uddānaṃ paccayekādasa vuttā catusaccavibhajjanā samaṇabrāhmaṇavaggo nidānaṃ 1- bhavati aṭṭhamaṃ 2-. [3]- Vaggassa uddānaṃ buddho āhāradasabalo 4- kaḷāraṃ gahapatipañcamaṃ dukkhavaggo 5- mahāvaggo aṭṭhamaṃ samaṇabrāhmaṇanti. ------------ @Footnote: 1 Ma. Yu. nidāne . 2 Ma. aṭṭhamo . 3 Yu. ayaṃ . 4 Yu. āhāradasabalaṃ. @5 Yu. rukkhavaggo.


             The Pali Tipitaka in Roman Character Volume 16 page 158-159. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3198&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3198&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=305&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=305              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3235              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3235              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]