ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [279]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati

--------------------------------------------------------------------------------------------- page146.

Veḷuvane kalandakanivāpe . tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ . aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā alābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. [280] Tena kho pana samayena susimo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ . atha kho susimassa paribbājakassa parisā susimaṃ paribbājakaṃ etadavocuṃ ehi tvaṃ āvuso susima samaṇe gotame brahmacariyaṃ cara tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi 1- taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti . Evamāvusoti kho susimo paribbājako sakāya parisāya paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho susimo paribbājako āyasmantaṃ ānandaṃ etadavoca icchāmahaṃ āvuso ānanda imasmiṃ dhammavinaye brahmacariyaṃ caritunti. @Footnote: 1 Yu. vācessasi.

--------------------------------------------------------------------------------------------- page147.

[281] Atha kho āyasmā ānando susimaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante susimo paribbājako evamāha icchāmahaṃ āvuso ānanda imasmiṃ dhammavinaye brahmacariyaṃ caritunti . tenahānanda susimaṃ pabbājethāti . alattha kho susimo paribbājako bhagavato santike pabbajjaṃ alatthūpasampadaṃ. [282] Tena kho pana samayena sambahulehi kira 1- bhikkhūhi bhagavato santike aññā byākatā hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . assosi kho āyasmā susimo sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . atha kho āyasmā susimo yena te bhikkhū tenupasaṅkami upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā susimo te bhikkhū etadavoca saccaṃ kira āyasmantehi bhagavato santike aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . Evamāvusoti. [283] Api nu 2- tumhe āyasmanto evaṃ jānantā evaṃ @Footnote: 1 Ma. Yu. kirasaddo natthi . 2 Ma. Yu. pana. evamuparipi.

--------------------------------------------------------------------------------------------- page148.

Passantā anekavihitaṃ iddhividhaṃ paccanubhotha ekopi hutvā bahudhā hotha bahudhāpi hutvā eko hotha āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchatha seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karotha seyyathāpi udake udakepi abhijjamāne gacchatha seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamatha seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasatha parimajjatha yāva brahmalokāpi kāyena vasaṃ vattethāti. No hetaṃ āvuso. [284] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇātha dibbe ca mānuse ca ye dūre santike cāti. No hetaṃ āvuso. [285] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānātha sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātha vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānātha sadosaṃ vā cittaṃ sadosaṃ cittanti pajānātha vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānātha samohaṃ vā cittaṃ samohaṃ cittanti pajānātha vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānātha saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānātha vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānātha mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānātha amahaggataṃ vā cittaṃ amahaggataṃ cittanti

--------------------------------------------------------------------------------------------- page149.

Pajānātha sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānātha anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānātha samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānātha asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānātha vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānātha avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāthāti . no hetaṃ āvuso. [286] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā anekavihitaṃ pubbenivāsaṃ anussaratha seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarathāti . no hetaṃ āvuso. [287] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne

--------------------------------------------------------------------------------------------- page150.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātha ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passatha cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāthāti. No hetaṃ āvuso. [288] Api nu tumhe āyasmanto evaṃ jānantā evaṃ passantā ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharathāti. No hetaṃ āvuso. [289] Etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti [1]- idaṃ no āvuso kathanti . paññāvimuttā kho mayaṃ āvuso susimāti . na khvāhaṃ imassa āyasmantānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me āyasmanto tathā bhāsantu yathā 2- imassa āyasmantānaṃ saṅkhittena @Footnote: 1 Yu. idante āvuso api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye @te santā vimokkhā atikkamma rūpe āruppā te kāyena passitvā viharathāti. @no hetaṃ āvuso. etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ @asamāpatti . 2 Ma. Yu. yathāhaṃ.

--------------------------------------------------------------------------------------------- page151.

Bhāsitassa vitthārena atthaṃ ājāneyyanti . ājāneyyāsi vā tvaṃ āvuso susima na vā tvaṃ ājāneyyāsi atha kho paññāvimuttā mayanti. [290] Atha kho āyasmā susimo uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā susimo yāvatako tehi bhikkhūhi saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . pubbe kho susima dhammaṭṭhitiñāṇaṃ pacchā nibbāne ñāṇanti . na khvāhaṃ bhante imassa bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti. [291] Ājāneyyāsi vā susima na vā tvaṃ ājāneyyāsi atha kho dhammaṭṭhitiñāṇaṃ pubbe pacchā nibbāne ñāṇaṃ . taṃ kiṃ maññasi susima rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. Vedanā niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi @Footnote: 1 Yu. bhagavato.

--------------------------------------------------------------------------------------------- page152.

Eso me attāti . no hetaṃ bhante . saññā niccā vā aniccā vāti . aniccā bhante .pe. saṅkhārā niccā vā aniccā vāti . aniccā bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [292] Tasmātiha susima yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Yākāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā vedanā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci saññā .pe. yekeci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā sabbe saṅkhārā netaṃ mama nesohamasmi

--------------------------------------------------------------------------------------------- page153.

Na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. [293] Evaṃ passaṃ susima sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. [294] Jātipaccayā jarāmaraṇanti susima passasīti. Evaṃ bhante. Bhavapaccayā jātīti susima passasīti . evaṃ bhante . upādānapaccayā bhavoti susima passasīti . evaṃ bhante . taṇhāpaccayā upādānanti susima passasīti . evaṃ bhante . vedanāpaccayā taṇhāti ... phassapaccayā vedanāti ... saḷāyatanapaccayā phassoti ... nāmarūpapaccayā saḷāyatananti ... viññāṇapaccayā nāmarūpanti ... saṅkhārapaccayā viññāṇanti ... avijjāpaccayā saṅkhārāti susima passasīti. Evaṃ bhante. [295] Jātinirodhā jarāmaraṇanirodhoti susima passasīti . evaṃ @Footnote: 1 vimuttamhīti vā pāṭho.

--------------------------------------------------------------------------------------------- page154.

Bhante . bhavanirodhā jātinirodhoti susima passasīti . evaṃ bhante. Upādānanirodhā bhavanirodhoti ... taṇhānirodhā upādānanirodhoti ... Vedanānirodhā taṇhānirodhoti ... phassanirodhā vedanānirodhoti ... Saḷāyatananirodhā phassanirodhoti ... Nāmarūpanirodhā saḷāyatananirodhoti ... Viññāṇanirodhā nāmarūpanirodhoti ... Saṅkhāranirodhā viññāṇanirodhoti ... Avijjānirodhā saṅkhāranirodhoti susima passasīti. Evaṃ bhante. [296] Api nu kho tvaṃ susima evaṃ jānanto evaṃ passanto anekavihitaṃ iddhividhaṃ paccanubhosi ekopi hutvā bahudhā hosi bahudhāpi hutvā eko hosi āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchasi seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karosi seyyathāpi udake udakepi abhijjamāne gacchasi seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamasi seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasasi parimajjasi yāva brahmalokāpi kāyena vasaṃ vattesīti. No hetaṃ bhante. [297] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāsi dibbe ca mānuse ca ye dūre santike cāti . No hetaṃ bhante.

--------------------------------------------------------------------------------------------- page155.

[298] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāsi sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāsi .pe. avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāsīti. No hetaṃ bhante. [299] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto anekavihitaṃ pubbenivāsaṃ anussarasi seyyathīdaṃ ekampi jātiṃ .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarasīti . No hetaṃ bhante. [300] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto dibbena cakkhunā visuddhena atikkantamānusakena satte passasi cavamāne .pe. Yathākammūpage satte pajānāsīti. No hetaṃ bhante. [301] Api nu tvaṃ susima evaṃ jānanto evaṃ passanto ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharasīti. No hetaṃ bhante. [302] Etthadāni susima idañca veyyākaraṇaṃ imesañca dhammānaṃ asamāpatti idaṃ no susima kathanti . atha kho āyasmā susimo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yvāhaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.

--------------------------------------------------------------------------------------------- page156.

[303] Taggha taṃ susima accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yo tvaṃ evaṃ svākkhāte dhammavinaye dhammatthenako pabbajito seyyathāpi susima coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ ayaṃ te deva coro āgucārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti tamenaṃ rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathāti tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ taṃ kiṃ maññasi susima api nu so puriso tatonidānaṃ dukkhadomanassaṃ paṭisaṃvedayethāti 1-. Evaṃ bhante. [304] Yaṃ kho so susima puriso tatonidānaṃ dukkhadomanassaṃ paṭisaṃvedayetha 1- yāva evaṃ svākkhāte dhammavinaye dhammatthenakassa pabbajjā ayaṃ tato dukkhavipākatarā ca kaṭukavipākatarā ca apica vinipātāya saṃvattati yato ca kho tvaṃ susima accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā susima ariyassa vinaye yo accayaṃ accayato disvā @Footnote: 1 Ma. Yu. paṭisaṃvediyethāti.

--------------------------------------------------------------------------------------------- page157.

Yathādhammaṃ paṭikaroti āyatiṃ [1]- saṃvaraṃ āpajjatīti. Dasamaṃ. Mahāvaggo sattamo. Tassa uddānaṃ dve assutavatā vuttā puttamaṃsena cāparaṃ atthirāgo ca nagaraṃ sammasaṃ naḷakalāpiyaṃ kosambī upayanti ca dasamo vutto susimenāti 2-. ---------- @Footnote: 1 Ma. Yu. ca . 2 Ma. Yu. dasamo sūsimena cāti.


             The Pali Tipitaka in Roman Character Volume 16 page 145-157. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2963&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2963&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=279&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]