ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [279]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
Veluvane   kalandakanivape  .  tena  kho  pana  samayena  bhagava  sakkato
hoti    garukato    manito   pujito   apacito   labhi   civarapindapata-
senasanagilanapaccayabhesajjaparikkharanam    bhikkhusanghopi    sakkato   hoti
garukato    manito    pujito   apacito   labhi   civarapindapatasenasana-
gilanapaccayabhesajjaparikkharanam    .    annatitthiya   pana   paribbajaka
asakkata   honti   agarukata   amanita   apujita  anapacita  alabhino
civarapindapatasenasanagilanapaccayabhesajjaparikkharanam.
     [280]   Tena  kho  pana  samayena  susimo  paribbajako  rajagahe
pativasati   mahatiya   paribbajakaparisaya   saddhim   .   atha   kho  susimassa
paribbajakassa    parisa    susimam   paribbajakam   etadavocum   ehi   tvam
avuso  susima  samane  gotame  brahmacariyam  cara  tvam  dhammam pariyapunitva
amhe  vaceyyasi  1-  tam  mayam  dhammam  pariyapunitva  gihinam  bhasissama
evam   mayampi   sakkata   bhavissama   garukata  manita  pujita  apacita
labhino      civarapindapatasenasanagilanapaccayabhesajjaparikkharananti    .
Evamavusoti   kho   susimo   paribbajako   sakaya  parisaya  patissutva
yenayasma     anando    tenupasankami    upasankamitva    ayasmata
anandena   saddhim   sammodi   sammodaniyam   katham  saraniyam  vitisaretva
ekamantam   nisidi   .   ekamantam   nisinno   kho   susimo  paribbajako
ayasmantam   anandam   etadavoca   icchamaham   avuso  ananda  imasmim
dhammavinaye brahmacariyam caritunti.
@Footnote: 1 Yu. vacessasi.
     [281]  Atha  kho  ayasma  anando  susimam  paribbajakam  adaya
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno   kho   ayasma  anando
bhagavantam    etadavoca   ayam   bhante   susimo   paribbajako   evamaha
icchamaham     avuso    ananda    imasmim    dhammavinaye    brahmacariyam
caritunti   .   tenahananda  susimam  pabbajethati  .  alattha  kho  susimo
paribbajako bhagavato santike pabbajjam alatthupasampadam.
     [282]  Tena  kho  pana  samayena sambahulehi kira 1- bhikkhuhi bhagavato
santike   anna   byakata   hoti   khina   jati   vusitam   brahmacariyam
katam   karaniyam   naparam   itthattayati   pajanamati   .   assosi  kho
ayasma   susimo   sambahulehi   kira   bhikkhuhi  bhagavato  santike  anna
byakata    khina    jati   vusitam   brahmacariyam   katam   karaniyam   naparam
itthattayati   pajanamati   .  atha  kho  ayasma  susimo  yena  te
bhikkhu    tenupasankami    upasankamitva   tehi   bhikkhuhi   saddhim   sammodi
sammodaniyam   katham  saraniyam  vitisaretva  ekamantam  nisidi  .  ekamantam
nisinno   kho   ayasma   susimo   te   bhikkhu  etadavoca  saccam  kira
ayasmantehi    bhagavato    santike   anna   byakata   khina   jati
vusitam   brahmacariyam   katam   karaniyam  naparam  itthattayati  pajanamati .
Evamavusoti.
     [283]  Api  nu  2-  tumhe  ayasmanto  evam  jananta  evam
@Footnote: 1 Ma. Yu. kirasaddo natthi .  2 Ma. Yu. pana. evamuparipi.
Passanta   anekavihitam   iddhividham   paccanubhotha   ekopi   hutva  bahudha
hotha   bahudhapi   hutva   eko   hotha  avibhavam  tirobhavam  tirokuddam
tiropakaram   tiropabbatam   asajjamana   gacchatha   seyyathapi   akase
pathaviyapi    ummujjanimmujjam    karotha    seyyathapi    udake   udakepi
abhijjamane   gacchatha   seyyathapi   pathaviyam  akasepi  pallankena  kamatha
seyyathapi    pakkhi    sakuno    imepi    candimasuriye    evammahiddhike
evammahanubhave    panina   parimasatha   parimajjatha   yava   brahmalokapi
kayena vasam vattethati. No hetam avuso.
     [284]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
dibbaya    sotadhatuya   visuddhaya   atikkantamanusikaya   ubho   sadde
sunatha dibbe ca manuse ca ye dure santike cati. No hetam avuso.
     [285]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
parasattanam   parapuggalanam   cetasa  ceto  paricca  janatha  saragam  va
cittam    saragam   cittanti   pajanatha   vitaragam   va   cittam   vitaragam
cittanti   pajanatha   sadosam   va   cittam   sadosam   cittanti  pajanatha
vitadosam   va   cittam   vitadosam   cittanti  pajanatha  samoham  va  cittam
samoham   cittanti   pajanatha   vitamoham   va   cittam   vitamoham  cittanti
pajanatha   sankhittam   va   cittam   sankhittam  cittanti  pajanatha  vikkhittam
va   cittam   vikkhittam   cittanti  pajanatha  mahaggatam  va  cittam  mahaggatam
cittanti    pajanatha    amahaggatam    va    cittam   amahaggatam   cittanti
Pajanatha   sauttaram   va   cittam   sauttaram  cittanti  pajanatha  anuttaram
va    cittam    anuttaram    cittanti   pajanatha   samahitam   va   cittam
samahitam    cittanti    pajanatha    asamahitam    va   cittam   asamahitam
cittanti   pajanatha   vimuttam   va   cittam   vimuttam   cittanti  pajanatha
avimuttam   va   cittam   avimuttam   cittanti   pajanathati  .  no  hetam
avuso.
     [286]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
anekavihitam   pubbenivasam   anussaratha   seyyathidam   ekampi  jatim  dvepi
jatiyo   tissopi   jatiyo   catassopi  jatiyo  pancapi  jatiyo  dasapi
jatiyo    visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo
pannasampi    jatiyo    jatisatampi    jatisahassampi    jatisatasahassampi
anekepi  samvattakappe  anekepi  vivattakappe  anekepi samvattavivattakappe
amutrasim     evamnamo     evamgotto    evamvanno    evamaharo
evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato   cuto   amutra
udapadim   tatrapasim   evamnamo  evamgotto  evamvanno  evamaharo
evamsukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  idhupapannoti
iti   sakaram   sauddesam  anekavihitam  pubbenivasam  anussarathati  .  no
hetam avuso.
     [287]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
dibbena  cakkhuna  visuddhena  atikkantamanusakena  satte  passatha  cavamane
Upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage  satte  pajanatha  ime  vata  bhonto satta kayaduccaritena
samannagata   vaciduccaritena   samannagata   manoduccaritena   samannagata
ariyanam    upavadaka    micchaditthika    micchaditthikammasamadana   te
kayassa   bheda   param  marana  apayam  duggatim  vinipatam  nirayam  upapanna
ime  va  pana  bhonto  satta  kayasucaritena  samannagata  vacisucaritena
samannagata     manosucaritena    samannagata    ariyanam    anupavadaka
sammaditthika    sammaditthikammasamadana   te   kayassa   bheda   param
marana   sugatim  saggam  lokam  upapannati  iti  dibbena  cakkhuna  visuddhena
atikkantamanusakena    satte   passatha   cavamane   upapajjamane   hine
panite   suvanne   dubbanne   sugate   duggate   yathakammupage   satte
pajanathati. No hetam avuso.
     [288]  Api  nu  tumhe  ayasmanto evam jananta evam passanta
ye   te   santa   vimokkha  atikkamma  rupe  aruppa  te  kayena
phusitva viharathati. No hetam avuso.
     [289]   Etthadani   ayasmanto  idanca  veyyakaranam  imesanca
dhammanam  asamapatti  [1]-  idam  no  avuso  kathanti  .  pannavimutta
kho   mayam   avuso   susimati   .   na   khvaham  imassa  ayasmantanam
sankhittena    bhasitassa    vittharena   attham   ajanami   sadhu   me
ayasmanto  tatha  bhasantu  yatha  2-  imassa  ayasmantanam  sankhittena
@Footnote: 1 Yu. idante avuso api pana tumhe ayasmanto evam jananta evam passanta ye
@te santa vimokkha atikkamma rupe aruppa te kayena passitva viharathati.
@no hetam avuso. etthadani ayasmanto idanca veyyakaranam imesanca dhammanam
@asamapatti .  2 Ma. Yu. yathaham.
Bhasitassa   vittharena   attham   ajaneyyanti   .  ajaneyyasi  va
tvam  avuso  susima  na  va  tvam  ajaneyyasi  atha  kho pannavimutta
mayanti.
     [290]   Atha  kho  ayasma  susimo  utthayasana  yena  bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   ayasma   susimo   yavatako  tehi  bhikkhuhi
saddhim   ahosi   kathasallapo  tam  sabbam  bhagavato  arocesi  .  pubbe
kho    susima    dhammatthitinanam    paccha   nibbane   nananti   .   na
khvaham  bhante  imassa  bhagavata  1-  sankhittena bhasitassa vittharena attham
ajanami   sadhu   me   bhante   bhagava  tatha  bhasatu  yathaham  imassa
bhagavata 1- sankhittena bhasitassa vittharena attham ajaneyyanti.
     [291]   Ajaneyyasi  va  susima  na  va  tvam  ajaneyyasi
atha   kho   dhammatthitinanam   pubbe   paccha   nibbane   nanam   .  tam
kim   mannasi  susima  rupam  niccam  va  aniccam  vati  .  aniccam  bhante .
Yam   pananiccam   dukkham   va   tam   sukham  vati  .  dukkham  bhante  .  yam
pananiccam    dukkham   viparinamadhammam   kallam   nu   tam   samanupassitum   etam
mama  esohamasmi  eso  me  attati  .  no  hetam  bhante. Vedana
nicca   va   anicca   vati   .   anicca  bhante  .  yam  pananiccam
dukkham   va   tam   sukham  vati  .  dukkham  bhante  .  yam  pananiccam  dukkham
viparinamadhammam   kallam   nu   tam   samanupassitum   etam   mama   esohamasmi
@Footnote: 1 Yu. bhagavato.
Eso   me   attati   .  no  hetam  bhante  .  sanna  nicca  va
anicca   vati   .   anicca   bhante   .pe.  sankhara  nicca  va
anicca   vati   .   anicca  bhante  .  yam  pananiccam  dukkham  va  tam
sukham   vati   .   dukkham   bhante  .  yam  pananiccam  dukkham  viparinamadhammam
kallam  nu  tam  samanupassitum  etam  mama  esohamasmi  eso  me attati.
No   hetam   bhante   .  vinnanam  niccam  va  aniccam  vati  .  aniccam
bhante  .  yam  pananiccam  dukkham  va  tam  sukham  vati  .  dukkham  bhante.
Yam    pananiccam    dukkham    viparinamadhammam   kallam   nu   tam   samanupassitum
etam mama esohamasmi eso me attati. No hetam bhante.
     [292]   Tasmatiha   susima   yankinci   rupam  atitanagatapaccuppannam
ajjhattam   va  bahiddha  va  olarikam  va  sukhumam  va  hinam  va  panitam
va   yam   dure   santike  va  sabbam  rupam  netam  mama  nesohamasmi  na
meso    attati    evametam   yathabhutam   sammappannaya   datthabbam  .
Yakaci    vedana   atitanagatapaccuppanna   ajjhatta   va   bahiddha
va   olarika   va  sukhuma  va  hina  va  panita  va  ya  dure
santike   va   sabba   vedana   netam   mama  nesohamasmi  na  meso
attati    evametam   yathabhutam   sammappannaya   datthabbam   .   yakaci
sanna   .pe.   yekeci   sankhara   atitanagatapaccuppanna  ajjhatta
va  bahiddha  va  olarika  va  sukhuma  va  hina  va  panita  va
ye   dure   santike   va   sabbe  sankhara  netam  mama  nesohamasmi
Na   meso   attati   evametam   yathabhutam   sammappannaya  datthabbam .
Yankinci    vinnanam    atitanagatapaccuppannam    ajjhattam   va   bahiddha
va  olarikam  va  sukhumam  va  hinam  va  panitam  va  yam  dure  santike
va   sabbam   vinnanam   netam   mama   nesohamasmi   na  meso  attati
evametam yathabhutam sammappannaya datthabbam.
     [293]  Evam  passam  susima  sutava  ariyasavako  rupasmimpi nibbindati
vedanayapi    nibbindati   sannayapi   nibbindati   sankharesupi   nibbindati
vinnanasmimpi    nibbindati    nibbindam   virajjati   viraga   vimuccati  .
Vimuttasmim    vimuttamiti   1-   nanam   hoti   .   khina   jati   vusitam
brahmacariyam katam karaniyam naparam itthattayati pajanati.
     [294]  Jatipaccaya  jaramarananti  susima  passasiti. Evam bhante.
Bhavapaccaya  jatiti  susima  passasiti  .  evam  bhante  .  upadanapaccaya
bhavoti    susima    passasiti    .    evam   bhante   .   tanhapaccaya
upadananti   susima   passasiti   .   evam   bhante   .  vedanapaccaya
tanhati    ...    phassapaccaya    vedanati    ...   salayatanapaccaya
phassoti    ...   namarupapaccaya   salayatananti   ...   vinnanapaccaya
namarupanti   ...   sankharapaccaya   vinnananti   ...   avijjapaccaya
sankharati susima passasiti. Evam bhante.
     [295]   Jatinirodha  jaramarananirodhoti  susima  passasiti  .  evam
@Footnote: 1 vimuttamhiti va patho.
Bhante  .  bhavanirodha  jatinirodhoti  susima  passasiti  .  evam  bhante.
Upadananirodha  bhavanirodhoti  ...  tanhanirodha  upadananirodhoti ...
Vedananirodha  tanhanirodhoti  ...  phassanirodha  vedananirodhoti  ...
Salayatananirodha  phassanirodhoti  ... Namarupanirodha salayatananirodhoti ...
Vinnananirodha  namarupanirodhoti  ... Sankharanirodha vinnananirodhoti ...
Avijjanirodha sankharanirodhoti susima passasiti. Evam bhante.
     [296]  Api  nu  kho  tvam  susima  evam  jananto  evam passanto
anekavihitam   iddhividham  paccanubhosi  ekopi  hutva  bahudha  hosi  bahudhapi
hutva   eko   hosi   avibhavam   tirobhavam   tirokuddam   tiropakaram
tiropabbatam    asajjamano    gacchasi   seyyathapi   akase   pathaviyapi
ummujjanimmujjam    karosi    seyyathapi   udake   udakepi   abhijjamane
gacchasi   seyyathapi   pathaviyam   akasepi   pallankena  kamasi  seyyathapi
pakkhi    sakuno   imepi   candimasuriye   evammahiddhike   evammahanubhave
panina    parimasasi    parimajjasi   yava   brahmalokapi   kayena   vasam
vattesiti. No hetam bhante.
     [297]   Api   nu   tvam  susima  evam  jananto  evam  passanto
dibbaya     sotadhatuya     visuddhaya     atikkantamanusikaya     ubho
sadde   sunasi   dibbe  ca  manuse  ca  ye  dure  santike  cati .
No hetam bhante.
     [298]   Api   nu   tvam  susima  evam  jananto  evam  passanto
parasattanam   parapuggalanam   cetasa   ceto   paricca   janasi   saragam
va   cittam   saragam   cittanti   pajanasi   .pe.  avimuttam  va  cittam
avimuttam cittanti pajanasiti. No hetam bhante.
     [299]   Api   nu   tvam  susima  evam  jananto  evam  passanto
anekavihitam   pubbenivasam   anussarasi   seyyathidam   ekampi  jatim  .pe.
Iti    sakaram   sauddesam   anekavihitam   pubbenivasam   anussarasiti  .
No hetam bhante.
     [300]  Api  nu  tvam  susima  evam jananto evam passanto dibbena
cakkhuna   visuddhena  atikkantamanusakena  satte  passasi  cavamane  .pe.
Yathakammupage satte pajanasiti. No hetam bhante.
     [301]  Api  nu  tvam  susima  evam  jananto  evam  passanto ye
te  santa  vimokkha  atikkamma  rupe  aruppa  te  kayena  phusitva
viharasiti. No hetam bhante.
     [302]  Etthadani  susima  idanca  veyyakaranam  imesanca  dhammanam
asamapatti   idam   no   susima   kathanti  .  atha  kho  ayasma  susimo
bhagavato   padesu   sirasa   nipatitva   bhagavantam   etadavoca   accayo
mam   bhante   accagama   yathabalam   yathamulham  yathaakusalam  yvaham  evam
svakkhate   dhammavinaye   dhammatthenako   pabbajito   tassa  me  bhante
bhagava accayam accayato patigganhatu ayatim samvarayati.
     [303]   Taggha  tam  susima  accayo  accagama  yathabalam  yathamulham
yathaakusalam   yo   tvam   evam   svakkhate   dhammavinaye  dhammatthenako
pabbajito    seyyathapi    susima   coram   agucarim   gahetva   ranno
dasseyyum   ayam   te   deva   coro  agucari  imassa  yam  icchasi  tam
dandam   panehiti   tamenam   raja   evam   vadeyya   gacchatha   bho  imam
purisam   dalhaya   rajjuya   pacchabaham   galhabandhanam  bandhitva  khuramundam
karitva     kharassarena     panavena     rathiya    rathiyam    singhatakena
singhatakam  parinetva  dakkhinena  dvarena  nikkhametva dakkhinato nagarassa
sisam   chindathati   tamenam   ranno   purisa  dalhaya  rajjuya  pacchabaham
rathiya   rathiyam   singhatakena   singhatakam  parinetva  dakkhinena  dvarena
nikkhametva   dakkhinato   nagarassa   sisam   chindeyyum   tam   kim   mannasi
susima     api     nu     so    puriso    tatonidanam    dukkhadomanassam
patisamvedayethati 1-. Evam bhante.
     [304]   Yam   kho   so  susima  puriso  tatonidanam  dukkhadomanassam
patisamvedayetha   1-  yava  evam  svakkhate  dhammavinaye  dhammatthenakassa
pabbajja   ayam   tato   dukkhavipakatara   ca   katukavipakatara  ca  apica
vinipataya   samvattati   yato   ca   kho   tvam   susima  accayam  accayato
disva    yathadhammam    patikarosi    tante    mayam   patigganhama   vuddhi
hesa    susima    ariyassa   vinaye   yo   accayam   accayato   disva
@Footnote: 1 Ma. Yu. patisamvediyethati.
Yathadhammam patikaroti ayatim [1]- samvaram apajjatiti. Dasamam.
                     Mahavaggo sattamo.
                        Tassa uddanam
         dve assutavata vutta       puttamamsena caparam
         atthirago ca nagaram              sammasam nalakalapiyam
         kosambi upayanti ca            dasamo vutto susimenati 2-.
                       ----------
@Footnote: 1 Ma. Yu. ca .  2 Ma. Yu. dasamo susimena cati.



             The Pali Tipitaka in Roman Character Volume 16 page 145-157. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2963&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2963&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=279&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]