ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [276]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane anāthapiṇḍikassa ārāme.
     [277]  Tatra  kho  bhagavā  ...  mahāsamuddo  bhikkhave  upayanto
mahānadiyo      upayāpeti     mahānadiyo     upayantiyo     kunnadiyo
upayāpenti     kunnadiyo     upayantiyo    mahāsobbhe    upayāpenti

--------------------------------------------------------------------------------------------- page145.

Mahāsobbhā upayantā kussobbhe upayāpenti evameva kho bhikkhave avijjā upayantī saṅkhāre upayāpeti saṅkhārā upayantā viññāṇaṃ upayāpenti viññāṇaṃ upayantaṃ nāmarūpaṃ upayāpeti nāmarūpaṃ upayantaṃ saḷāyatanaṃ upayāpeti saḷāyatanaṃ upayantaṃ phassaṃ upayāpeti phasso upayanto vedanaṃ upayāpeti vedanā upayantī taṇhaṃ upayāpeti taṇhā upayantī upādānaṃ upayāpeti upādānaṃ upayantaṃ bhavaṃ upayāpeti bhavo upayanto jātiṃ upayāpeti jāti upayantī jarāmaraṇaṃ upayāpeti. [278] Mahāsamuddo bhikkhave apayanto mahānadiyo apayāpeti mahānadiyo apayantiyo kunnadiyo apayāpenti kunnadiyo apayantiyo mahāsobbhe apayāpenti mahāsobbhā apayantā kussobbhe apayāpenti evameva kho bhikkhave avijjā apayantī saṅkhāre apayāpeti saṅkhārā apayantā viññāṇaṃ apayāpenti viññāṇaṃ apayantaṃ nāmarūpaṃ apayāpeti nāmarūpaṃ apayantaṃ saḷāyatanaṃ apayāpeti saḷāyatanaṃ apayantaṃ phassaṃ apayāpeti phasso apayanto vedanaṃ apayāpeti vedanā apayantī taṇhaṃ apayāpeti taṇhā apayantī upādānaṃ apayāpeti upādānaṃ apayantaṃ bhavaṃ apayāpeti bhavo apayanto jātiṃ apayāpeti jāti apayantī jarāmaraṇaṃ apayāpetīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 144-145. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2939&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2939&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=276&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=276              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3139              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3139              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]