ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [250]  Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Pubbeva 1- me
bhikkhave   sambodhā   anabhisambuddhassa   bodhisattasseva   sato  etadahosi
kicchaṃ  vatāyaṃ  loko  āpanno  jāyati  ca  jiyyati  ca  miyyati ca cavati ca
upapajjati   ca   atha   ca   panimassa   dukkhassa    nissaraṇaṃ   nappajānāti
jarāmaraṇassa     kudāssu     nāma     imassa     dukkhassa     nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
     [251]   Tassa   mayhaṃ   bhikkhave  etadahosi  kimhi  nu  kho  sati
jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti   .   tassa   mayhaṃ  bhikkhave
yonisomanasikārā    ahu    paññāya    abhisamayo   jātiyā   kho   sati
jarāmaraṇaṃ   hoti   jātipaccayā   jarāmaraṇanti   .  tassa  mayhaṃ  bhikkhave
etadahosi   kimhi  nu  kho  sati  jāti  hoti  .pe.  bhavo  hoti  ...
Upādānaṃ  hoti ... Taṇhā hoti ... Vedanā hoti ... Phasso hoti ...
Saḷāyatanaṃ   hoti   ...  nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .  tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya  abhisamayo  viññāṇe
kho   sati   nāmarūpaṃ   hoti  viññāṇapaccayā  nāmarūpanti  .  tassa  mayhaṃ
bhikkhave   etadahosi   kimhi   nu   kho   sati  viññāṇaṃ  hoti  kiṃpaccayā
@Footnote: 1 Ma. Yu. pubbe.

--------------------------------------------------------------------------------------------- page127.

Viññāṇanti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho sati viññāṇaṃ hoti nāmarūpapaccayā viññāṇanti. {251.1} Tassa mayhaṃ bhikkhave etadahosi paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā na paraṃ gacchati ettāvatā jāyetha vā jiyyetha vā miyyetha 1- vā cavetha vā upapajjetha vā yadidaṃ nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . samudayo samudayoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [252] Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jarāmaraṇaṃ na hoti kissa nirodhā jarāmaraṇanirodhoti . tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo jātiyā kho asati jarāmaraṇaṃ na hoti jātinirodhā jarāmaraṇanirodhoti . Tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati jāti na hoti .pe. bhavo na hoti ... upādānaṃ na hoti ... Taṇhā na hoti ... vedanā na hoti ... phasso na hoti ... Saḷāyatanaṃ na hoti ... nāmarūpaṃ na hoti kissa nirodhā nāmarūpanirodhoti . Tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo viññāṇe kho asati nāmarūpaṃ na hoti viññāṇanirodhā @Footnote: 1 Yu. māyetha.

--------------------------------------------------------------------------------------------- page128.

Nāmarūpanirodhoti . tassa mayhaṃ bhikkhave etadahosi kimhi nu kho asati viññāṇaṃ na hoti kissa nirodhā viññāṇanirodhoti tassa mayhaṃ bhikkhave yonisomanasikārā ahu paññāya abhisamayo nāmarūpe kho asati viññāṇaṃ na hoti nāmarūpanirodhā viññāṇanirodhoti. {252.1} Tassa mayhaṃ bhikkhave etadahosi adhigato kho myāyaṃ maggo bodhāya yadidaṃ nāmarūpanirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho .pe. avametassa kevalassa dukkhakkhandhassa nirodho hoti . nirodho nirodhoti kho me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. [253] Seyyathāpi bhikkhave puriso araññe pavane caramāno passeyya purāṇamaggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ . So tamanugaccheyya tamanugacchanto passeyya purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi ajjhāvutthaṃ 1- ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddāpavantaṃ 2- ramaṇīyaṃ . Atha kho so bhikkhave puriso rañño vā rājamahāmattassa vā āroceyya yagghe bhante jāneyyāsi ahaṃ addasaṃ araññe pavane caramāno purāṇamaggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ so 3- tamanugacchiṃ tamanugacchanto addasaṃ purāṇaṃ nagaraṃ purāṇaṃ rājadhāniṃ pubbakehi manussehi @Footnote: 1 Ma. ajjhāvuṭṭhaṃ. evamuparipi . 2 Ma. uddhāpavantaṃ. @3 Ma. Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page129.

Ajjhāvutthaṃ ārāmasampannaṃ vanasampannaṃ pokkharaṇīsampannaṃ uddāpavantaṃ ramaṇīyaṃ taṃ bhante nagaraṃ māpehīti . athakho so bhikkhave rājā vā rājamahāmatto vā taṃ nagaraṃ māpeyya tadassa nagaraṃ aparena samayena iddhaṃ ceva phītaṃ ca bahujaññaṃ 1- ākiṇṇamanussaṃ vuḍḍhivepullappattaṃ . evameva khvāhaṃ bhikkhave addasaṃ purāṇamaggaṃ purāṇañjasaṃ pubbakehi sammāsambuddhehi anuyātaṃ. {253.1} Katamo ca so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . Ayaṃ kho so bhikkhave purāṇamaggo purāṇañjaso pubbakehi sammāsambuddhehi anuyāto so tamanugacchiṃ tamanugacchanto jarāmaraṇaṃ abbhaññāsiṃ jarāmaraṇasamudayaṃ abbhaññāsiṃ jarāmaraṇanirodhaṃ abbhaññāsiṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto jātiṃ abbhaññāsiṃ .pe. Bhavaṃ abbhaññāsiṃ ... upādānaṃ abbhaññāsiṃ ... taṇhaṃ abbhaññāsiṃ ... Vedanaṃ abbhaññāsiṃ ... phassaṃ abbhaññāsiṃ ... Saḷāyatanaṃ abbhaññāsiṃ ... Nāmarūpaṃ abbhaññāsiṃ ... viññāṇaṃ abbhaññāsiṃ tamanugacchiṃ tamanugacchanto saṅkhāre abbhaññāsiṃ saṅkhārasamudayaṃ abbhaññāsiṃ saṅkhāranirodhaṃ abbhaññāsiṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ tadabhiññāya ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . tayidaṃ @Footnote: 1 Ma. bāhujaññaṃ. Yu. bahujanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page130.

Bhikkhave brahmacariyaṃ iddhaṃ ceva phītaṃ ca vitthārikaṃ bahujaññaṃ puthubhūtaṃ yāva devamanussehi supakāsitanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 126-130. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2546&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2546&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=250&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=250              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2916              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2916              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]