ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [245]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Cattārome
bhikkhave   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā   sambhavesīnaṃ  vā
anuggahāya   .   katame  cattāro  .  kavaḷīkāro  āhāro  oḷāriko
vā   sukhumo   vā   phasso   dutiyo   manosañcetanā   tatiyā  viññāṇaṃ
catutthaṃ  .  ime  kho  bhikkhave  cattāro  āhārā  bhūtānaṃ  vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
     [246]   Kavaḷīkāre  ce  bhikkhave  āhāre  atthi  rāgo  atthi
nandi    atthi    taṇhā    patiṭṭhitaṃ    tattha   viññāṇaṃ   virūḷhaṃ   yattha
patiṭṭhitaṃ    viññāṇaṃ    virūḷhaṃ    atthi    tattha   nāmarūpassa   avakkanti
yattha   atthi   nāmarūpassa   avakkanti   atthi   tattha   saṅkhārānaṃ  vuḍḍhi

--------------------------------------------------------------------------------------------- page123.

Yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. {246.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. [247] Seyyathāpi bhikkhave rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā sumaṭṭe 1- vā phalake vā bhittiyā vā dussapaṭe vā itthīrūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ evameva kho bhikkhave kavaḷīkāre ce āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi @Footnote: 1 Ma. Yu. suparimaṭṭhe vā.

--------------------------------------------------------------------------------------------- page124.

Tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ . sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. {247.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassa avakkanti yattha atthi nāmarūpassa avakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ. Sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi. [248] Kavaḷīkāre ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ anupāyāsanti vadāmi. {248.1} Phasse ce bhikkhave āhāre ... manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave

--------------------------------------------------------------------------------------------- page125.

Āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ anupāyāsanti vadāmi. [249] Seyyathāpi bhikkhave kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya vā dakkhiṇāya vā pācinavātapānā 1- suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti . pacchimāyaṃ bhante bhittiyanti . pacchimāya ce bhikkhave bhitti nāssa kvāssa patiṭṭhitāti . paṭhaviyaṃ bhanteti . paṭhavī ce bhikkhave nāssa kvāssa patiṭṭhitāti . āpasmiṃ bhanteti . āpo ce bhikkhave nāssa kvāssa patiṭṭhitāti . appatiṭṭhitā bhanteti . evameva kho bhikkhave kavaḷīkāre ce āhāre natthi rāgo natthi nandi natthi taṇhā ... Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave āhāre ... viññāṇe ce bhikkhave āhāre natthi rāgo natthi nandi natthi taṇhā appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ natthi tattha nāmarūpassa avakkanti yattha natthi nāmarūpassa avakkanti natthi tattha saṅkhārānaṃ vuḍḍhi yattha natthi @Footnote: 1 Ma. Yu. pācīnāya vā vātapānā.

--------------------------------------------------------------------------------------------- page126.

Saṅkhārānaṃ vuḍḍhi natthi tattha āyatiṃ punabbhavābhinibbatti yattha natthi āyatiṃ punabbhavābhinibbatti natthi tattha āyatiṃ jātijarāmaraṇaṃ yattha natthi āyatiṃ jātijarāmaraṇaṃ . asokaṃ taṃ bhikkhave arajaṃ anupāyāsanti vadāmīti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 122-126. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2466&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2466&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=245&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2886              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2886              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]