ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [240]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Cattārome
bhikkhave   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā   sambhavesīnaṃ  vā
@Footnote: 1 Sī. nānābhavāvinikkhepā. Yu. nānābhāvā vinikkhepā.
Anuggahāya   .   katame  cattāro  .  kavaḷīkāro  āhāro  oḷāriko
vā   sukhumo   vā   phasso   dutiyo   manosañcetanā   tatiyā  viññāṇaṃ
catutthaṃ  .  ime  kho  bhikkhave  cattāro  āhārā  bhūtānaṃ  vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
     [241]   Kathañca   bhikkhave   kavaḷīkāro   āhāro  daṭṭhabbo .
Seyyathāpi   bhikkhave   dve   jāyapatikā   1-  parittaṃ  sambalaṃ  ādāya
kantāramaggaṃ   paṭipajjeyyuṃ   tesamassa   ekaputtako   piyo  manāpo .
Atha  kho  tesaṃ  bhikkhave  dvinnaṃ  jāyapatikānaṃ  kantāragatānaṃ  yā parittā
sambalamattā   sā   parikkhayaṃ   pariyādānaṃ   gaccheyya  siyā  panesa  2-
kantārāvaseso   anitthiṇṇo   3-  .  atha  kho  tesaṃ  bhikkhave  dvinnaṃ
jāyapatikānaṃ    evamassa   amhākaṃ   kho   yā   parittā   sambalamattā
sā   parikkhīṇā   pariyādinnā   atthi  cāyaṃ  kantārāvaseso  anitthiṇṇo
yannūna  mayaṃ  imaṃ  ekaputtakaṃ  piyaṃ  manāpaṃ  vadhitvā  vallūrañca  soṇḍikañca
karitvā   puttamaṃsāni   khādantā   eva  dvepi  4-  taṃ  kantārāvasesaṃ
nitthareyyāma  no  ce  sabbeva  5-  tayo  vinassamhāti . Atha kho te
bhikkhave   dve   jāyapatikā   etaṃ   ekaputtakaṃ   piyaṃ  manāpaṃ  vadhitvā
vallūrañca    soṇḍikañca    karitvā   puttamaṃsāni   khādantā   eva   taṃ
kantārāvasesaṃ   nitthareyyuṃ   te  puttamaṃsāni  ceva  khādeyyuṃ  ure  ca
patipiṃseyyuṃ 6- kahaṃ ekaputtaka kahaṃ ekaputtakāti.
     {241.1}     Taṃ     kiṃ     maññatha     bhikkhave     api    nu
te     davāya     vā     āhāraṃ     āhareyyuṃ     madāya    vā
@Footnote: 1 Ma. Yu. jāyampatikā. evamuparipi .  2 Ma. Yu.  ca nesaṃ. 3 Ma. anatiṇṇo.
@evamuparipi .  4 Ma. Yu.  evaṃ taṃ. evamuparipi .   5 Ma. Yu.  mā sabbeva.
@6 Ma. paṭipiseyyuṃ.
Āhāraṃ   āhareyyuṃ  maṇḍanāya  vā  āhāraṃ  āhareyyuṃ  vibhūsanāya  vā
āhāraṃ   āhareyyunti   .   no  hetaṃ  bhante  .  nanu  te  bhikkhave
yāvadeva   kantārassa   nittharaṇatthāya   āhāraṃ  āhareyyunti  .  evaṃ
bhante   .  evameva  khvāhaṃ  bhikkhave  kavaḷīkāro  āhāro  daṭṭhabboti
vadāmi   .   kavaḷīkāre   bhikkhave  āhāre  pariññāte  pañcakāmaguṇiko
rāgo    pariññāto    hoti    pañcakāmaguṇike    rāge    pariññāte
natthi    taṃ    saññojanaṃ   yena   saññojanena   saññutto   ariyasāvako
puna imaṃ lokaṃ āgaccheyya.
     [242]   Kathañca   bhikkhave  phassāhāro  daṭṭhabbo  .  seyyathāpi
bhikkhave   gāvī   niccammā   kuḍḍañce   1-   nissāya   tiṭṭheyya  ye
kuḍḍanissitā   pāṇā   te   naṃ  khādeyyuṃ  rukkhañce  nissāya  tiṭṭheyya
ye   rukkhanissitā   pāṇā   te   naṃ   khādeyyuṃ   udakañce   nissāya
tiṭṭheyya   ye   udakanissitā   pāṇā   te  naṃ  khādeyyuṃ  ākāsañce
nissāya   tiṭṭheyya   ye   ākāsanissitā   pāṇā   te  naṃ  khādeyyuṃ
yaññadeva   hi   sā   bhikkhave  gāvī  niccammā  nissāya  tiṭṭheyya  ye
taṃ   nissitā   taṃ  nissitā  pāṇā  te  naṃ  khādeyyuṃ  evameva  khvāhaṃ
bhikkhave   phassāhāro  daṭṭhabboti  vadāmi  .  phasse  bhikkhave  āhāre
pariññāte    tisso    vedanā   pariññātā   honti   tīsu   vedanāsu
pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
     [243]   Kathañca   bhikkhave   manosañcetanāhāro   daṭṭhabbo  .
@Footnote: 1 Ma. kuṭṭaṃ ce.
Seyyathāpi      bhikkhave      aṅgārakāsu     sādhikaporisā     puṇṇā
aṅgārānaṃ     vītaccikānaṃ    vītadhūmānaṃ    atha    puriso    āgaccheyya
jīvitukāmo      amaritukāmo     sukhakāmo     dukkhapaṭikkūlo     tamenaṃ
dve   balavanto   purisā   nānābāhāsu   gahetvā   taṃ   aṅgārakāsuṃ
upakaḍḍheyyuṃ   .   atha   kho   bhikkhave   tassa   purisassa   ārakāvassa
cetanā  ārakāva  patthanā  ārakā  paṇidhi  taṃ  kissa  hetu  viditañhi 1-
bhikkhave   tassa   purisassa   hoti   imañcāhaṃ   aṅgārakāsuṃ   papatissāmi
tatonidānaṃ   maraṇaṃ   vā   nigacchāmi   maraṇamattaṃ  vā  dukkhanti  evameva
khvāhaṃ    bhikkhave    manosañcetanāhāro    daṭṭhabboti    vadāmi   .
Manosañcetanāya    bhikkhave    āhāre    pariññāte   tisso   taṇhā
pariññātā    honti    tīsu    taṇhāsu    pariññātāsu    ariyasāvakassa
natthi kiñci uttarikaraṇīyanti vadāmi.
     [244]  Kathañca  bhikkhave  viññāṇāhāro  daṭṭhabbo  .  seyyathāpi
bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dassesuṃ  2-  ayante  deva
coro   āgucārī   imassa   yaṃ   icchasi   taṃ   daṇḍaṃ   paṇehīti  tamenaṃ
rājā    evaṃ    vadeyya    gacchatha   bho   imaṃ   purisaṃ   pubbaṇhasamayaṃ
sattisatena    hanathāti    tamenaṃ    pubbaṇhasamayaṃ    sattisatena   haneyyuṃ
atha   rājā   majjhantikasamayaṃ   evaṃ  vadeyya  ambho  kathaṃ  so  purisoti
tatheva  deva  jīvatīti  tamenaṃ  rājā  evaṃ  vadeyya  gacchatha  bho taṃ purisaṃ
majjhantikasamayaṃ      sattisatena     hanathāti     tamenaṃ     majjhantikasamayaṃ
sattisatena   haneyyuṃ   atha   rājā  sāyaṇhasamayaṃ  evaṃ  vadeyya  ambho
@Footnote: 1 Ma. Yu. evaṃ hi .  2 Ma. Yu. dasseyyuṃ.
Kathaṃ   so  purisoti  tatheva  deva  jīvatīti  tamenaṃ  rājā  evaṃ  vadeyya
gacchatha   bho   taṃ   purisaṃ   sāyaṇhasamayaṃ   sattisatena   hanathāti   tamenaṃ
sāyaṇhasamayaṃ   sattisatena   haneyyuṃ   .   taṃ   kiṃ  maññatha  bhikkhave  api
nu   kho   so   puriso   divasaṃ  tīhi  sattisatehi  haññamāno  tatonidānaṃ
dukkhaṃ    domanassaṃ    paṭisaṃvedayethāti    ekissāpi   bhikkhave   sattiyā
haññamāno    tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedayetha   ko   pana
vādo    tīhi   sattisatehi   haññamānoti   evameva   khvāhaṃ   bhikkhave
viññāṇāhāro   daṭṭhabboti   vadāmi   .   viññāṇe  bhikkhave  āhāre
pariññāte     nāmarūpaṃ    pariññātaṃ    hoti    nāmarūpe    pariññāte
ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 118-122. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2386              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2386              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=240&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=240              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2582              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]