ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [235]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ  kissa  hetu  dissati  hi  bhikkhave  imassa
cātummahābhūtikassa     kāyassa     ācayopi     apacayopi    ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi   vimucceyyapi   .  yañca  kho  etaṃ  bhikkhave  vuccati  cittaṃ
itipi   mano   itipi   viññāṇaṃ   itipi   tatrāssutavā   puthujjano  nālaṃ
nibbindituṃ   nālaṃ   virajjituṃ   nālaṃ   vimuccituṃ   taṃ  kissa  hetu  dīgharattaṃ
hetaṃ   bhikkhave   assutavato   puthujjanassa   ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ
etaṃ   mama   esohamasmi   eso   me  attāti  tasmā  tatrāssutavā
puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.
     [236]   Varaṃpi  bhikkhave  assutavā  puthujjano  imaṃ  cātummahābhūtikaṃ
kāyaṃ  attato  upagaccheyya  na  tveva  cittaṃ  taṃ  kissa  hetu  dissatāyaṃ
bhikkhave    cātummahābhūtiko    kāyo    ekampi    vassaṃ    tiṭṭhamāno
dvepi   vassāni   tiṭṭhamāno   tīṇipi   vassāni   tiṭṭhamāno   cattāripi
vassāni    tiṭṭhamāno   pañcapi   vassāni   tiṭṭhamāno   dasapi   vassāni

--------------------------------------------------------------------------------------------- page117.

Tiṭṭhamāno vīsaṃpi vassāni tiṭṭhamāno tiṃsaṃpi vassāni tiṭṭhamāno cattāḷīsampi vassāni tiṭṭhamāno paññāsaṃpi vassāni tiṭṭhamāno vassasataṃpi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. [237] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati . sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhā vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasamati . dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasamati . adukkhamasukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati. [238] Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭasamodhānā usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page118.

Nānākatavinibbhogā 1- yā tajjā usmā sā nirujjhati sā vūpasamati evameva kho bhikkhave sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasamati dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasamati adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati. [239] Evaṃ passaṃ bhikkhave sutavā ariyasāvako phassepi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 116-118. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2333&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2333&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=235&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=235              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2570              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2570              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]