ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                     Mahāvaggo sattamo
     [230]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ   kissa   hetu  dissati  hi  1-  bhikkhave
imassa   cātummahābhūtikassa   kāyassa   ācayopi   apacayopi   ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi vimucceyyapi.
     {230.1}  Yañca  kho  etaṃ  bhikkhave  vuccati cittaṃ itipi mano itipi
viññāṇaṃ    itipi    tatrāssutavā   puthujjano   nālaṃ   nibbindituṃ   nālaṃ
virajjituṃ  nālaṃ  vimuccituṃ  taṃ  kissa  hetu  dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa  ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ  etaṃ  mama  esohamasmi  eso
me   attāti   tasmā   tatrāssutavā  puthujjano  nālaṃ  nibbindituṃ  nālaṃ
virajjituṃ nālaṃ vimuccituṃ.
     [231]   Varaṃ   bhikkhave  assutavā  puthujjano  imaṃ  cātummahābhūtikaṃ
kāyaṃ  attato  upagaccheyya  na  tveva  cittaṃ  taṃ  kissa  hetu  dissatāyaṃ
bhikkhave    cātummahābhūtiko    kāyo    ekampi    vassaṃ    tiṭṭhamāno
dvepi   vassāni   tiṭṭhamāno   tīṇipi   vassāni   tiṭṭhamāno   cattāripi
vassāni    tiṭṭhamāno   pañcapi   vassāni   tiṭṭhamāno   dasapi   vassāni
tiṭṭhamāno   vīsatipi   vassāni   tiṭṭhamāno   tiṃsampi  vassāni  tiṭṭhamāno
@Footnote: 1 Ma. Yu. hisaddo natthi.
Cattāḷīsampi    vassāni   tiṭṭhamāno   paññāsampi   vassāni   tiṭṭhamāno
vassasatampi   tiṭṭhamāno   bhiyyopi   tiṭṭhamāno   .   yañca   kho  etaṃ
bhikkhave    vuccati   cittaṃ   itipi   mano   itipi   viññāṇaṃ   itipi   taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
     [232]  Seyyathāpi  bhikkhave  makkaṭo  araññe  ca  brahāvane 1-
caramāno    sākhaṃ    gaṇhāti    taṃ    muñcitvā   aññaṃ   gaṇhāti   taṃ
muñcitvā     aññaṃ     gaṇhāti    taṃ    muñcitvā    aññaṃ    gaṇhāti
evameva   kho   bhikkhave   yamidaṃ   vuccati   cittaṃ   itipi   mano  itipi
viññāṇaṃ   itipi   taṃ   rattiyā   ca   divasassa   ca  aññadeva  uppajjati
aññaṃ nirujjhati.
     [233]   Tatra  bhikkhave  sutavā  ariyasāvako  paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati    yadidaṃ   avijjāpaccayā   saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
.pe.    evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti  .
Avijjāya        tveva       asesavirāganirodhā       saṅkhāranirodho
saṅkhāranirodhā        viññāṇanirodho        .pe.       evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [234]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako  rūpasmiṃpi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
@Footnote: 1 Ma. Yu. pavane.
Saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 114-116. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2287              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2287              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=230&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=230              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]