ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [206]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā      upādānaṃ      upādānapaccayā     bhavo     .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [207]   Seyyathāpi   bhikkhave   mahā  rukkho  tassa  yāni  ceva
mūlāni   adhogamāni   yāni   ca   tiriyaṅgamāni   sabbāni   tāni   uddhaṃ
ojaṃ   abhiharanti   evañhi   so   bhikkhave   mahā   rukkho  tadāhāro
tadupādāno    ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   evameva   kho   bhikkhave
upādāniyesu     dhammesu     assādānupassino     viharato     taṇhā
pavaḍḍhati    taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [208]  Upādāniyesu  bhikkhave  dhammesu  ādīnavānupassino viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho    .pe.   evametassa   kevalassa   dukkhakkhandhassa   nirodho
hoti.
     [209]    Seyyathāpi    bhikkhave   mahā   rukkho   atha   puriso
āgaccheyya   kuddālapiṭakaṃ   ādāya   so   taṃ   rukkhaṃ  mūle  chindeyya
mūle   chetvā   palikhaneyya   palikhanitvā   mūlāni  uddhareyya  antamaso
usīranāḷimattānipi    .    so    taṃ    rukkhaṃ   khaṇḍākhaṇḍikaṃ   chindeyya
khaṇḍākhaṇḍikaṃ    chinditvā    phāleyya    phāletvā    sakalikaṃ    sakalikaṃ
kareyya   sakalikaṃ   sakalikaṃ   karitvā   vātātape  visoseyya  vātātape
visosetvā   agginā   ḍaheyya   agginā  ḍahetvā  masiṃ  kareyya  masiṃ
karitvā   mahāvāte   vā   ophuneyya   1-   nadiyā  vā  sīghasotāya
pavāheyya   evañhi   so   bhikkhave   mahā  rukkho  ucchinnamūlo  assa
tālāvatthukato   anabhāvaṅgato   2-   āyatiṃ   anuppādadhammo  evameva
kho    bhikkhave    upādāniyesu   dhammesu   ādīnavānupassino   viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho    .pe.   evametassa   kevalassa   dukkhakkhandhassa   nirodho
hotīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 105-106. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2126              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2126              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=206&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=206              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2124              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]