ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [137]  Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe. Avijjāpaccayā
bhikkhave    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [138]   Katamaṃ  jarāmaraṇaṃ  kassa  ca  panidaṃ  jarāmaraṇanti  iti  vā

--------------------------------------------------------------------------------------------- page76.

Bhikkhave yo vadeyya aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇanti iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti jātipaccayā jarāmaraṇanti .pe. Katamā jāti ... Katamo bhavo ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ .... [139] Katame saṅkhārā kassa ca panime saṅkhārāti iti vā bhikkhave yo vadeyya aññe saṅkhārā aññassa ca panime saṅkhārāti iti vā bhikkhave yo vadeyya ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti . ete te bhikkhave ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā .pe. [140] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇaṃ iti vā aññaṃ jarāmaraṇaṃ aññassa ca

--------------------------------------------------------------------------------------------- page77.

Panidaṃ jarāmaraṇaṃ iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni. [141] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katamā jāti .pe. katamo bhavo ... katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... katamo phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ .... [142] Avijjāya tveva bhikkhave asesavirāganirodhā yānissa tāni visūkāyitāni visevitāni vipphanditāni kānici kānici katame saṅkhārā kassa ca panime saṅkhārā iti vā aññe saṅkhārā aññassa ca panime saṅkhārā iti vā taṃ jīvaṃ taṃ sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ sarīraṃ iti vā sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammānīti . Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 75-77. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1548&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1548&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=137&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=137              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1767              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1767              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]