ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [94]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā  vā  jarāmaraṇaṃ  na  parijānanti  jarāmaraṇasamudayaṃ
na   parijānanti   jarāmaraṇanirodhaṃ   na   parijānanti   jarāmaraṇanirodhagāminiṃ
paṭipadaṃ  na  parijānanti. Jātiṃ na parijānanti .pe. Bhavaṃ ... Upādānaṃ ...
Taṇhaṃ  ...  vedanaṃ  ...  phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...    saṅkhāre    na    parijānanti   saṅkhārasamudayaṃ   na   parijānanti
saṅkhāranirodhaṃ    na    parijānanti    saṅkhāranirodhagāminiṃ    paṭipadaṃ    na
parijānanti  .  na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu
vā    samaṇasammatā    brāhmaṇesu    vā    brāhmaṇasammatā   na   ca
panete   āyasmanto   sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā  diṭṭheva
Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [95]  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ
parijānanti    jarāmaraṇasamudayaṃ    parijānanti   jarāmaraṇanirodhaṃ   parijānanti
jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    parijānanti    .    jātiṃ   parijānanti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ  ...  viññāṇaṃ  ... Saṅkhāre parijānanti saṅkhārasamudayaṃ parijānanti
saṅkhāranirodhaṃ   parijānanti   saṅkhāranirodhagāminiṃ   paṭipadaṃ   parijānanti .
Te   khome   bhikkhave   samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva
samaṇasammatā   brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto
sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā upasampajja viharantīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 53-54. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1098              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1098              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=94&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1517              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1517              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]