ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                  Suttantapiṭake saṃyuttanikāyassa
                      dutiyo  bhāgo
                        ------
                       nidānavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Abhisamayasaṃyuttaṃ
                        -------
                     buddhavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   paṭiccasamuppādaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [3]    Avijjāya    tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā      saḷāyatananirodho     saḷāyatananirodhā    phassanirodho
phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho  taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā   nirujjhanti .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho   hotīti  .  idamavoca
bhagavā    attamanā    te   bhikkhū   bhagavato   bhāsitaṃ   abhinandunti  .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 1-2. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=1&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]