ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Aṭṭhamaṃ sakalikasuttaṃ
     [122]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
@Footnote: 1 Sī. ūhacca ūpaccātipi dve pāṭhā. Ma. uhacca.

--------------------------------------------------------------------------------------------- page38.

Maddakucchismiṃ migadāye . tena kho pana samayena bhagavato pādo 1- sakalikāya khato 2- hoti . bhūsā sudaṃ bhagavato vedanā vattanti sārīrikā dukkhā tibbā kharā kaṭukā asātā amanāpā . tā sudaṃ bhagavā sato sampajāno adhivāseti avihaññamāno . atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappeti pāde 3- pādaṃ accādhāya sato sampajāno. [123] Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ maddakucchiṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. [124] Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ udānaṃ udānesi nāgo vata bho samaṇo gotamo nāgavatā ca panuppannā 4- sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. [125] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi sīho vata bho samaṇo gotamo sīhavatā ca panuppannā 5- sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. @Footnote: 1 Sī. pāde. 2 Sī. sakalikākhato. Ma. sakkhalikāya. 3 pādenātipi pāṭho. @4-5 Ma. Yu. samuppannā.

--------------------------------------------------------------------------------------------- page39.

[126] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi ājānīyo vata bho samaṇo gotamo ājānīyavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. [127] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi nisabho vata bho samaṇo gotamo nisabhavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. [128] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi dhorayho vata bho samaṇo gotamo dhorayhavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. [129] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi danto vata bho samaṇo gotamo dantavatā ca panuppannā sārīrikā vedanā dukkhā tibbā kharā kaṭukā asātā amanāpā sato sampajāno adhivāseti avihaññamānoti. [130] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi passa samādhiṃ subhāvitaṃ 1- cittañca suvimuttaṃ 2- na cābhiṇataṃ 3- @Footnote: 1 Sī. katthaci sīhaḷapotthake samādhīti pāṭho na dissati. Ma. subhāvito. @2 Yu. vimuttaṃ. 3 Sī. na vā pahiṇataṃ. Yu. A. abhiṇataṃ.

--------------------------------------------------------------------------------------------- page40.

Na cāpaṇataṃ 1- na ca sasaṅkhāraniggayha cāritavataṃ 2- yo evarūpaṃ purisanāgaṃ purisasīhaṃ purisaājānīyaṃ purisanisabhaṃ purisadhorayhaṃ purisadantaṃ atikkamitabbaṃ maññeyya kimaññatra adassanāti. Pañcavedā sataṃ samaṃ tapassī brāhmaṇā caraṃ cittañca nesaṃ na sammā vimuttaṃ hīnattarūpā na pāraṅgamā teti 3-. Taṇhādhipannā vattasīlabaddhā lūkhaṃ tapaṃ vassasataṃ carantā cittañca yesaṃ na sammā vimuttaṃ hīnattarūpā na pāraṅgamā teti 4-. Na mānakāmassa damo idhatthi na monamatthi asamāhitassa eko araññe viharampamatto na maccudheyyassa tareyya pāranti. Mānaṃ pahāya susamāhitatto sucetaso sabbadhi vippamutto eko araññe viharaṃ appamatto sa maccudheyyassa tareyya pāranti. @Footnote: 1 Sī. A. upaṇataṃ. 2 Ma. vāritagataṃ. 3-4 Ma. Yu. itisaddo natthi.


             The Pali Tipitaka in Roman Character Volume 15 page 37-40. https://84000.org/tipitaka/read/roman_read.php?B=15&A=697&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=697&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=122&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1987              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1987              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]