ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                      Sattamaṃ samayasuttaṃ
     [115]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
     [116]  Atha  kho  catunnaṃ  suddhāvāsakāyikānaṃ  devānaṃ  etadahosi
ayaṃ   kho   bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi
dasahi   ca   lokadhātūhi  devatā  yebhuyyena  sannipatitā  honti  bhagavantaṃ
dassanāya   bhikkhusaṅghañca  yannūna  mayampi  yena  bhagavā  tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthā bhāseyyāmāti.
     [117]  Atha  kho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  suddhāvāsesu  devesu  antarahitā  bhagavato  purato pāturahaṃsu.
Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [118]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike

--------------------------------------------------------------------------------------------- page37.

Imaṃ gāthaṃ abhāsi mahāsamayo pavanasmiṃ devakāyā samāgatā āgatamha imaṃ dhammasamayaṃ dakkhitāyeva aparājitasaṅghanti. [119] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi tatra bhikkhavo samādahaṃsu cittaṃ attano ujukamakaṃsu sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitāti. [120] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi chetvā khīlaṃ chetvā palīghaṃ indakhīlaṃ ohaccamanejā 1- te caranti suddhā vimalā cakkhumatā sudantā susū nāgāti. [121] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi yekeci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti.


             The Pali Tipitaka in Roman Character Volume 15 page 36-37. https://84000.org/tipitaka/read/roman_read.php?B=15&A=664&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=664&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=115&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1735              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1735              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]