ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Dutiyaṃ dutiyadevasuttaṃ
     [908]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū .pe.
     [909]    Bhagavā   etadavoca   sakko   bhikkhave   devānamindo
pubbe   manussabhūto   samāno   magho   nāma   māṇavo   ahosi  tasmā
maghavāti   vuccati   .  sakko  bhikkhave  devānamindo  pubbe  manussabhūto
samāno    pure    dānaṃ    adāsi   tasmā   purindadoti   vuccati  .
Sakko   bhikkhave   devānamindo   pubbe   manussabhūto  samāno  sakkaccaṃ
dānaṃ    adāsi    tasmā    sakkoti    vuccati   .   sakko   bhikkhave
devānamindo   pubbe   manussabhūto   samāno   āvasathaṃ   adāsi  tasmā
vāsavoti    vuccati    .   sakko   bhikkhave   devānamindo   sahassampi
atthānaṃ    muhuttena    cinteti    tasmā    sahassakkhoti   vuccati  .
Sakkassa   bhikkhave   devānamindassa   sujā   nāma   asurakaññā  pajāpatī
tasmā   sujampatīti   vuccati   .  sakko  bhikkhave  devānamindo  devānaṃ
tāvatiṃsānaṃ   issariyādhipaccaṃ   rajjaṃ  kāreti  1-  tasmā  devānamindoti
vuccati.
@Footnote: 1 Yu. kāresi.

--------------------------------------------------------------------------------------------- page337.

[910] Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vattapadāni samattāni samādinnāni ahesuṃ yesaṃ samādinnattā sakko sakkattaṃ ajjhagā . katamāni satta . yāvajīvaṃ mātāpettibharo assaṃ yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ yāvajīvaṃ saṇhavāco assaṃ yāvajīvaṃ apisuṇavāco assaṃ yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato yāvajīvaṃ saccavāco assaṃ yāvajīvaṃ akkodhano assaṃ sacepi me kodho uppajjeyya khippameva naṃ paṭivineyyanti . Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vattapadāni samattāni samādinnāni ahesuṃ yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti. [911] Idamavoca .pe. Mātāpettibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ taṃ ve devā tāvatiṃsā āhu sappuriso itīti.


             The Pali Tipitaka in Roman Character Volume 15 page 336-337. https://84000.org/tipitaka/read/roman_read.php?B=15&A=6579&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=6579&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=908&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=258              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=908              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8525              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8525              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]