ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Sattamaṃ pavāraṇāsuttaṃ
     [744]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde     mahatā     bhikkhusaṅghena     saddhiṃ    pañcamattehi
bhikkhusatehi   sabbeheva  arahantehi  .  tena  kho  pana  samayena  bhagavā
tadahuposathe    paṇṇarase    pavāraṇāya    bhikkhusaṅghaparivuto   ajjhokāse
nisinno   hoti  .  atha  kho  bhagavā  tuṇhībhūtaṃ  bhikkhusaṅghaṃ  anuviloketvā
bhikkhū   āmantesi   handadāni   bhikkhave   pavārayāmi   1-  vo  na  ca
me kiñci garahatha kāyikaṃ vā vācasikaṃ vāti.
     [745]  Evaṃ  vutte  āyasmā  sārīputto  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ
etadavoca   na   kho  mayaṃ  bhante  bhagavato  kiñci  garahāma  kāyikaṃ  vā
vācasikaṃ   vā   bhagavā   hi   bhante  anuppannassa  maggassa  uppādetā
asañjātassa      maggassa      sañjanetā     anakkhātassa     maggassa
akkhātā    maggaññū   maggavidū   maggakovido   maggānugā   ca   bhante
etarahi   sāvakā   viharanti   pacchā   samannāgatā  ahañca  kho  bhante
bhagavantaṃ   pavāremi   na   ca   me   bhagavā  kiñci  garahati  kāyikaṃ  vā
vācasikaṃ vāti.
     {745.1}   Na   khvāhaṃ   te   sārīputta  kiñci  garahāmi  kāyikaṃ
vā    vācasikaṃ    vā    paṇḍito   tvaṃ   sārīputta   mahāpañño   tvaṃ
@Footnote: 1 Ma. pavāremi.

--------------------------------------------------------------------------------------------- page281.

Sārīputta puthupañño tvaṃ sārīputta hāsapañño tvaṃ sārīputta javanapañño tvaṃ sārīputta tikkhapañño tvaṃ sārīputta nibbedhikapañño tvaṃ sārīputta seyyathāpi sārīputta rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anupavatteti evameva kho tvaṃ sārīputta mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anupavattesīti. {745.2} No ce kira me bhante bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā imesaṃ pana bhante bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vāti . imesaṃpi khvāhaṃ sārīputta pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā imesaṃ hi sārīputta pañcannaṃ bhikkhusatānaṃ saṭṭhī bhikkhū tevijjā saṭṭhī bhikkhū chaḷabhiññā saṭṭhī bhikkhū ubhatobhāgavimuttā atha itare paññāvimuttāti. {745.3} Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ vaṅgīsāti bhagavā avoca. [746] Atha kho āyasmā vaṅgīso bhagavantaṃ sammujā sarūpāhi gāthāhi abhitthavi ajja paṇṇarase visuddhiyā bhikkhupañcasatā samāgatā

--------------------------------------------------------------------------------------------- page282.

Saññojanabandhanacchidā anīghā khīṇapunabbhavā isī cakkavatti yathā rājā amaccaparivārito samantā anupariyeti sāgarantaṃ mahiṃ imaṃ evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ sāvakā payirupāsanti tevijjā maccuhāyino sabbe bhagavato puttā palāpettha na vijjati taṇhāsallassa hantāraṃ vande ādiccabandhunanti.


             The Pali Tipitaka in Roman Character Volume 15 page 280-282. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5478&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5478&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=744&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=215              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=744              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6788              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6788              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]