ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                   Chaṭṭhaṃ sārīputtasuttaṃ
     [741]   Ekaṃ   samayaṃ   āyasmā   sārīputto  sāvatthiyaṃ  viharati
@Footnote: 1 Ma. Yu. bhāsate.
Jetavane   anāthapiṇḍikassārāme  .  tena  kho  pana  samayena  āyasmā
sārīputto   bhikkhū   dhammiyā  kathāya  sandasseti  samādapeti  samuttejeti
sampahaṃseti    poriyā    vācāya    vissaṭṭhāya   anelagaḷāya   atthassa
viññāpaniyā   .   te   ca   bhikkhū  aṭṭhikatvā  manasikatvā  sabbacetaso
samannāharitvā ohitasotā dhammaṃ suṇanti.
     [742]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
āyasmā    sārīputto   bhikkhū   dhammiyā   kathāya   sandasseti   .pe.
Atthassa    viññāpaniyā   te   ca   bhikkhū   aṭṭhikatvā   .pe.   dhammaṃ
suṇanti   yannūnāhaṃ   āyasmantaṃ   sārīputtaṃ   sammukhā   sarūpāhi  gāthāhi
abhitthaveyyanti   .   atha  kho  āyasmā  vaṅgīso  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   yenāyasmā   sārīputto   tenañjalimpaṇāmetvā
āyasmantaṃ   sārīputtaṃ   etadavoca   paṭibhāti   maṃ   āvuso   sārīputta
paṭibhāti maṃ āvuso sārīputtāti. Paṭibhātu taṃ āvuso vaṅgīsāti.
     [743]   Atha   kho   āyasmā   vaṅgīso   āyasmantaṃ  sārīputtaṃ
sammukhā sarūpāhi gāthāhi abhitthavi
          gambhīrapañño medhāvī                maggāmaggassa kovido
          sārīputto mahāpañño             dhammaṃ deseti bhikkhunaṃ
          saṅkhittenapi deseti                   vitthārenapi bhāsati
          sālikā viya nigghoso                paṭibhāṇaṃ mudīriyi 1-
          tassa taṃ desayantassa                  suṇanti madhuraṃ giraṃ
@Footnote: 1 Po. Ma. mudīrayi. Yu. paṭibhāṇa mudīrayu.
          Sarena rajanīyena                          savanīyena vaggunā
          udaggacittā muditā                  sotaṃ odhenti bhikkhavoti.



             The Pali Tipitaka in Roman Character Volume 15 page 278-280. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5452              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5452              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=741&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=214              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6768              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6768              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]