ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Pañcamaṃ subhāsitasuttaṃ
     [738]   Sāvatthīnidānaṃ   .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   catūhi   bhikkhave   aṅgehi   samannāgatā   vācā  subhāsitā
hoti  no  dubbhāsitā  anavajjā  ca  ananuvajjā  ca  viññūnaṃ  .  katamehi
catūhi   .   idha   bhikkhave   bhikkhu   subhāsitaṃyeva  bhāsati  no  dubbhāsitaṃ
dhammaṃyeva   bhāsati   no  adhammaṃ  piyaṃyeva  bhāsati  no  appiyaṃ  saccaṃyeva
bhāsati  no  alikaṃ  .  imehi  kho  bhikkhave  catūhi  aṅgehi  samannāgatā
vācā   subhāsitā   hoti  no  dubbhāsitā  anavajjā  ca  ananuvajjā  ca
viññūnanti.
     [739]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā

--------------------------------------------------------------------------------------------- page278.

Subhāsitaṃ uttamamāhu santo dhammaṃ bhaṇe nādhammantaṃ dutiyaṃ piyaṃ bhaṇe nāppiyantaṃ tatiyaṃ saccaṃ bhaṇe nālikantaṃ catutthanti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ vaṅgīsāti bhagavā avoca. [740] Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye pare ca na vihiṃseyya sā ve vācā subhāsitā piyavācameva bhāseyya yā vācā paṭinanditā yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ saccaṃ ve amatā vācā esa dhammo sanantano sacce atthe ca dhamme ca āhu santo patiṭṭhitā yaṃ buddho bhāsati 1- vācaṃ khemaṃ nibbānapattiyā dukkhassantakiriyāya sā ve vācānamuttamāti.


             The Pali Tipitaka in Roman Character Volume 15 page 277-278. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5422&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5422&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=738&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=213              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=738              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6688              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6688              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]