ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page270.

Dvādasamaṃ khomadussasuttaṃ [724] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati khomadussannāma sakyānaṃ nigamo . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ piṇḍāya pāvisi . tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ sannipatitā honti kenacideva karaṇīyena . devo ca ekamekaṃ phusāyati. Atha kho bhagavā yena sā sabhā tenupasaṅkami . addasaṃsu kho khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ disvāna etadavocuṃ ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantīti. [725] Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi nesā sabhā yattha na santi santo santo na te ye na vadanti dhammaṃ rāgañca dosañca pahāya mohaṃ dhammaṃ vadantā ca bhavanti santoti. [726] Evaṃ vutte khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena

--------------------------------------------------------------------------------------------- page271.

Anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti. Upāsakavaggo dutiyo. Tassuddānaṃ kasī udayo devahito aññataramahāsālaṃ mānatthaddhañca paccanikañca navakammaṃ kaṭṭhahāraṃ mātuposakaṃ bhikkhako saṅgaravo khomadussena dvādasāti. Brāhmaṇasaṃyuttaṃ samattaṃ ---------


             The Pali Tipitaka in Roman Character Volume 15 page 270-271. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5281&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5281&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=724&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=724              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6584              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6584              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]