ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page261.

Pañcamaṃ mānatthaddhasuttaṃ [694] Sāvatthinidānaṃ . tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati . so neva mātaraṃ abhivādeti na pitaraṃ abhivādeti na ācariyaṃ abhivādeti na jeṭṭhabhātaraṃ abhivādeti. [695] Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti . atha kho mānatthaddhassa brāhmaṇassa etadahosi ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ sace maṃ samaṇo gotamo ālapissati ahampi taṃ ālapissāmi no ce maṃ samaṇo gotamo ālapissati ahampi taṃ nālapissāmīti . atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā [1]- ekamantaṃ aṭṭhāsi . atha kho bhagavā [2]- nālapati . atha kho mānatthaddho brāhmaṇo nāyaṃ samaṇo gotamo kiñci jānātīti tatova puna nivattitukāmo ahosi. [696] Atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi na mānaṃ brāhmaṇa sādhu atthi kassīdha brāhmaṇa yena atthena āgañchi 3- tamevamanubrūhayeti. [697] Atha kho mānatthaddho brāhmaṇo cittaṃ me samaṇo gotamo jānātīti tattheva bhagavato pādesu sirasā nipatitvā bhagavato @Footnote: 1 Po. Ma. Yu. etthantare tuṇhībhūtoti dissati. 2 Ma. Yu. taṃ nālapi. 3 Ma. Yu. @āgacchi.

--------------------------------------------------------------------------------------------- page262.

Pādāni mukhena paricumbati pāṇīhi ca parisambāhati nāmaṃ ca sāveti mānatthaddhāhaṃ bho gotama mānatthaddhāhaṃ bho gotamāti . atha kho sā parisā abbhūtacittajātā 1- ahosi acchariyaṃ vata bho abbhūtaṃ vata bho ayañhi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti na pitaraṃ abhivādeti na ācariyaṃ abhivādeti na jeṭṭhabhātaraṃ abhivādeti atha ca pana samaṇo gotamo evarūpaṃ paramanipaccakāraṃ karotīti . Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca alaṃ brāhmaṇa uṭṭhehi sake āsane nisīda yato te mayi cittaṃ pasannanti. [698] Atha kho mānatthaddho brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi kesu na mānaṃ kayirātha kathaṃ svassa 2- sagāravo kyassa apacitā assu kyassa sādhu supūjitāti. [699] Mātarī pitari vāpi atho jeṭṭhamhi bhātari ācariye catutthamhi [3]- tesu assa sagāravo tyassa apacitā assu te cassu sādhu pūjitā arahante sītībhūte katakicce anāsave nihacca mānaṃ atthaddho tena anusayena 4- anuttareti. [700] Evaṃ vutte mānatthaddho brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. @Footnote: 1 Ma. abbhutavittajātā. 2 Ma. kesu cassa. Yu. kesu assa. 3 Ma. Yu. etthantare @tesu na mānaṃ kayirāthāti dissati. 4 Ma. te namasse. Yu. namassa.


             The Pali Tipitaka in Roman Character Volume 15 page 261-262. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5092&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5092&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=694&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=201              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=694              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6518              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6518              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]