ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page257.

Tatiyaṃ devahitasuttaṃ [682] Sāvatthiyaṃ viharati jetavane ... tena kho pana samayena bhagavā vātehābādhiko hoti . āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti . atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi iṅgha me tvaṃ upavāṇa uṇhodakaṃ jānāhīti . evaṃ bhanteti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. [683] Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi tuṇhībhūto bhavaṃ tiṭṭha muṇḍo saṅghāṭipāruto kiṃ patthayāno kiṃ esaṃ kiṃ nu yācitumāgatoti. [684] Arahaṃ sugato loke vātehābādhiko muni sace uṇhodakaṃ atthi munino dehi brāhmaṇa pūjito pūjaneyyānaṃ sakkareyyāna sakkato apacito apacineyyānaṃ 1- tassa icchāmi hātaveti. [685] Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ ca āyasmato upavāṇassa pādāsi . Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami upasaṅkamitvā @Footnote: 1 Ma. Yu. apaceyyānaṃ.

--------------------------------------------------------------------------------------------- page258.

Bhagavantaṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi. Atha kho bhagavato so ābādho paṭippassambhi. [686] Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi kattha dajjā deyyadhammaṃ kattha dinnaṃ mahapphalaṃ kathaṃ hi yajamānassa kattha 1- ijjhati dakkhiṇāti. [687] Pubbenivāsaṃ yo vedi saggāpāyañca passati atho jātikkhayaṃ patto abhiññā vosito muni ettha dajjā deyyadhammaṃ ettha dinnaṃ mahapphalaṃ evaṃ hi yajamānassa evaṃ ijjhati dakkhiṇāti. [688] Evaṃ vutte devahito brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.


             The Pali Tipitaka in Roman Character Volume 15 page 257-258. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5009&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5009&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=682&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=199              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=682              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6374              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6374              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]