ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                           Upāsakavaggo dutiyo
                                 ------------
                               paṭhamaṃ kasisuttaṃ
     [671]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  magadhesu  viharati
dakkhiṇāgirismiṃ    ekanālāyaṃ    brāhmaṇagāme   .   tena   kho   pana
samayena        kasibhāradvājassa        brāhmaṇassa       pañcamattāni
naṅgalasatāni payuttāni honti vappakāle.
     [672]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena    kasibhāradvājassa    brāhmaṇassa    kammanto   tenupasaṅkami  .
Tena   kho   pana   samayena   kasibhāradvājassa   brāhmaṇassa  parivesanā
vattati  .  atha  kho  bhagavā  yena  parivesanā  tenupasaṅkami upasaṅkamitvā
ekamantaṃ    aṭṭhāsi   .   addasā   kho   kasibhāradvājo   brāhmaṇo
bhagavantaṃ    piṇḍāya    ṭhitaṃ    disvāna    bhagavantaṃ    etadavoca    ahaṃ
kho   samaṇa   kasāmi   ca  vapāmi  ca  kasitvā  ca  vapitvā  ca  bhuñjāmi
tvampi  samaṇa  kasa  ca  vapassu  ca  kasitvā  ca  vapitvā  ca  bhuñjassūti.
Ahampi   kho   brāhmaṇa   kasāmi   ca  vapāmi  ca  kasitvā  ca  vapitvā
ca   bhuñjāmīti   .   na   kho   pana   mayaṃ   passāma  bhoto  gotamassa
yugaṃ   vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibadde  vā  atha  ca
Pana   bhavaṃ   gotamo   evamāha   ahampi   kho   brāhmaṇa   kasāmi  ca
vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.
     [673]   Atha   kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ  gāthāya
ajjhabhāsi
                kassako paṭijānāsi                 na ca passāmi te kasiṃ
                kassako pucchito brūhi             kathaṃ jānemu taṃ kasinti.
     [674] Saddhā bījaṃ tapo vuṭṭhi              paññā me yuganaṅgalaṃ
                hiri īsā mano yottaṃ                sati me phālapācanaṃ
                kāyagutto vacīgutto                āhāre udare yato
                saccaṃ karomi niddānaṃ                soraccaṃ me pamocanaṃ
                viriyaṃ me dhuradhorayhaṃ                   yogakkhemādhivāhanaṃ
                gacchati anivattantaṃ                  yattha gantvā na socati
                evamesā kasī kaṭṭhā                 sā hoti amatapphalā
                etaṃ kasiṃ kasitvāna                   sabbadukkhā pamuccatīti.
Bhuñjatu  bhavaṃ  gotamo  kassako  bhavaṃ  yañhi  bhavaṃ  gotamo  amatapphalaṃpi  1-
kasatīti.
     [675] Gāthābhigītaṃ me abhojaneyyaṃ
                      sampassataṃ brāhmaṇa esa 2- dhammo
                      gāthābhigītaṃ panudanti buddhā
                      dhamme sati brāhmaṇa vutti resā
@Footnote: 1 Ma. Yu. etthantare kasiṃ iti dissati. 2 nesa.
                      Aññena ca kevalinaṃ mahesiṃ
                      khīṇāsavaṃ kukkuccavūpasantaṃ
                      annena pānena upaṭṭhahassu
                      khettañhi taṃ puññapekkhassa hotīti.
     [676]    Evaṃ   vutte   kasibhāradvājo   brāhmaṇo   bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.
Ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 15 page 253-255. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4930              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4930              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=671&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=197              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=671              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5970              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5970              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]