ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Dasamaṃ bahudhitisuttaṃ
     [667]  Ekaṃ  samayaṃ  bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena     kho     pana     samayena    aññatarassa    bhāradvājagottassa
brāhmaṇassa catuddasa balibaddā naṭṭhā honti.
     [668]   Atha   kho  bhāradvājagotto  brāhmaṇo  te  balibadde
gavesanto   yena   so   vanasaṇḍo   tenupasaṅkami  upasaṅkamitvā  addasa
bhagavantaṃ   tasmiṃ   vanasaṇḍe   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ
paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  disvāna  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi
@Footnote: 1 yū. anallinagattāva.

--------------------------------------------------------------------------------------------- page250.

Naha 1- nūnimassa samaṇassa balibaddā catuddasa ajjasaṭṭhiṃ na dissanti tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa tilā khettasmi pāpikā ekapaṇṇā dupaṇṇā ca tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa tucchakoṭṭhasmi mūsikā ussoḷhikāya naccanti tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa santhāro sattamāsiko uppādakehi sañchanno tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa vidhavā puttadhītaro ekaputtā duputtā ca tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa piṅgalā tilakāhatā sottaṃ pādena potheti tenāyaṃ samaṇo sukhī naha nūnimassa samaṇassa paccūsamhi iṇāyikā detha dethāti codenti tenāyaṃ samaṇo sukhīti. [669] Naha mayhaṃ brāhmaṇa balibaddā catuddasa ajjasaṭṭhiṃ na dissanti tenāhaṃ brāhmaṇa sukhī naha mayhaṃ brāhmaṇa tilā khettasmi pāpikā ekapaṇṇā dupaṇṇā ca tenāhaṃ brāhmaṇa sukhī naha mayhaṃ brāhmaṇa tucchakoṭṭhasmi mūsikā ussoḷhikāya naccanti tenāhaṃ brāhmaṇa sukhī @Footnote: 1 Ma. Yu. sabbattha na hīti khāyati.

--------------------------------------------------------------------------------------------- page251.

Naha mayhaṃ brāhmaṇa santhāro sattamāsiko uppādakehi sañchanno tenāhaṃ brāhmaṇa sukhī naha mayhaṃ brāhmaṇa vidhavā puttadhītaro ekaputtā dviputtā ca tenāhaṃ brāhmaṇa sukhī naha mayhaṃ brāhmaṇa piṅgalā tilakāhatā sottaṃ pādena potheti tenāhaṃ brāhmaṇa sukhī naha mayhaṃ brāhmaṇa paccūsamhi iṇāyikā detha dethāti codenti tenāhaṃ brāhmaṇa sukhīti. [670] Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {670.1} Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno ca panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ

--------------------------------------------------------------------------------------------- page252.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti. Arahantavaggo paṭhamo. Tassuddānaṃ dhanañjānī ca akkosaṃ asurinda bilaṅgikaṃ ahiṃsakaṃ jaṭā ceva suddhikañceva aggikā sundarikā bahudhiti yena ca te dasāti. ------------------


             The Pali Tipitaka in Roman Character Volume 15 page 249-252. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4868&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4868&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=667&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=667              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5871              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5871              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]