ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Aṭṭhamaṃ aggikasuttaṃ
     [652] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena     kho     pana    samayena    aggikabhāradvājassa    brāhmaṇassa
sappinā    pāyāso    sannihito   hoti   aggiṃ   juhissāmi   aggihuttaṃ
paricarissāmīti.
     [653]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ    piṇḍāya   pāvisi   rājagahe   sapadānaṃ   piṇḍāya   caramāno
yena     aggikabhāradvājassa     brāhmaṇassa    nivesanaṃ    tenupasaṅkami
upasaṅkamitvā ekamantaṃ aṭṭhāsi.
     [654]   Addasā   kho   aggikabhāradvājo   brāhmaṇo  bhagavantaṃ
piṇḍāya ṭhitaṃ disvāna bhagavantaṃ gāthāya ajjhabhāsi
                tīhi vijjāhi sampanno            jātimā sutavā bahū
                vijjācaraṇasampanno               somaṃ bhuñjeyya pāyasanti.
     [655] Bahumpi palapaṃ jappaṃ                na jaccā hoti brāhmaṇo
                anto kasambusaṅkliṭṭho         kuhanā parivārito
                pubbenivāsaṃ yo vedi                saggāpāyañca passati
                atho jātikkhayaṃ patto              abhiññāvosito muni
                etāhi tīhi vijjāhi                 tevijjo hoti brāhmaṇo
                vijjācaraṇasampanno               somaṃ bhuñjeyya pāyasanti.
Bhuñjatu bhavaṃ gotamo brāhmaṇo bhavanti.
     [656] Gāthābhigītaṃ me abhojaneyyaṃ
                sampassataṃ brāhmaṇa nesa dhammo
                gāthābhigītaṃ panudanti buddhā
                dhamme sati brāhmaṇa vutti resā
                aññena ca kevalinaṃ mahesiṃ
                khīṇāsavaṃ kukkuccavūpasantaṃ
                annena pānena upaṭṭhahassu
                khettañhi taṃ puññapekkhassa hotīti.
     [657]   Evaṃ   vutte   aggikabhāradvājo   brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.
Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 15 page 244-245. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4757              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4757              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=652&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=652              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5690              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5690              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]