ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Dutiyaṃ akkosakasuttaṃ
     [631] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Assosi    kho    akkosakabhāradvājo    brāhmaṇo   bhāradvājagotto
kira   brāhmaṇo   samaṇassa   gotamassa   santike   agārasmā  anagāriyaṃ
pabbajitoti     kupito     anattamano    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    asabbhāhi    pharusāhi    vācāhi   akkosati
paribhāsati.
     [632]   Evaṃ   vutte   bhagavā   akkosakabhāradvājaṃ   brāhmaṇaṃ
etadavoca   taṃ   kiṃ   maññasi   brāhmaṇa   api   nu   te   āgacchanti
mittāmaccā   ñāti   sālohitā   atithiyoti   .   appekadā  me  bho
gotama   āgacchanti  mittāmaccā  ñāti  sālohitā  atithiyoti  .  taṃ  kiṃ
maññasi  brāhmaṇa  api  nu  tesaṃ  anuppadesi  khādanīyaṃ  vā  bhojanīyaṃ  vā
sāyanīyaṃ  vāti  .  appekadā  nesāhaṃ  bho  gotama  anuppademi  khādanīyaṃ
vā  bhojanīyaṃ  vā  sāyanīyaṃ  vāti  .  sace  [1]-  pana  te  brāhmaṇa
@Footnote: 1 Ma. Yu. etthantare khosaddo dissati.

--------------------------------------------------------------------------------------------- page238.

Nappaṭiggaṇhanti kassa taṃ hotīti . sace te bho gotama nappaṭiggaṇhanti amhākameva taṃ hotīti . evameva kho brāhmaṇa yaṃ tvaṃ amhe anakkosante akkosasi arosente rosesi abhaṇḍante bhaṇḍasi taṃ te mayaṃ nappaṭiggaṇhāma tavevetaṃ brāhmaṇa hoti tavevetaṃ brāhmaṇa hotīti. {632.1} Yo kho brāhmaṇa akkosantaṃ paccakkosati rosentaṃ paṭiroseti bhaṇḍantaṃ paṭibhaṇḍati ayaṃ vuccati brāhmaṇa sambhuñjati [1]- vītiharati te mayaṃ tayā neva sambhuñjāma na vītiharāma tavevetaṃ brāhmaṇa hoti tavevetaṃ brāhmaṇa hotīti . bhavantaṃ kho gotamaṃ sarājikā parisā evaṃ jānāti arahaṃ samaṇo gotamoti atha ca pana bhavaṃ gotamo kujjhatīti. [633] Akkodhassa kuto kodho dantassa samajīvino sammadaññā vimuttassa upasantassa tādino tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ ubhinnamatthaṃ carati attano ca parassa ca paraṃ saṅkupitaṃ ñatvā yo sato upasammati ubhinnaṃ tikicchantānaṃ attano ca parassa ca janā maññanti bāloti ye dhammassa akovidāti. [634] Evaṃ vutte akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. @Footnote:[1] Po. etthantare ekato bhuñjati katassa paṭikāraṃ karotīti dissanti.

--------------------------------------------------------------------------------------------- page239.

Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {634.1} Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 15 page 237-239. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4621&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4621&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=631&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=188              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=631              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5632              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]