ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                  Dutiyaṃ maccharisuttaṃ
     [86]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā  yena  bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [87]   Ekamantaṃ   ṭhitā  kho  ekā  devatā  bhagavato  santike
@Footnote: 1 Ma. idamavoca bhagavā attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ
@katvā tatthevantaradhāyiṃsūti.

--------------------------------------------------------------------------------------------- page26.

Imaṃ gāthaṃ abhāsi maccherā ca pamādā ca evaṃ dānaṃ na dīyati puññamākaṅkhamānena deyyaṃ hoti vijānatāti. [88] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi yasseva bhīto na dadāti maccharī tadeva adadato 1- bhayaṃ jighacchā ca pipāsā ca yassa bhāyati maccharī tameva bālaṃ phusati asmiṃ loke paramhi ca tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. [89] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi te matesu na miyyanti addhānaṃva 2- sahāvajaṃ appasmiṃ ye pavecchanti esa dhammo sanantano appasmeke pavecchanti bahuneke na dicchare appasmā dakkhiṇā dinnā sahassena samaṃ 3- mitāti. [90] Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ asanto nānukubbanti sataṃ dhammo duranvayo @Footnote: 1 Yu. tadevadādato. 2 Sī. Ma. Yu. panthānaṃva. 3 Sī. samappitāti.

--------------------------------------------------------------------------------------------- page27.

Tasmā satañca asatañca nānā hoti ito gati asanto nirayaṃ yanti santo saggaparāyanāti. Atha kho aparā devatā bhagavantaṃ etadavoca kassa nu kho bhagavā subhāsitanti. [91] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha dhammaṃ care yopi samuñjakaṃ 1- care dāraṃ ca posaṃ dadaṃ appakasmiṃ sataṃ sahassāna sahassayāginaṃ kalaṃpi nāgghanti tathāvidhassa teti. [92] Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi kenesa yañño vipulo mahaggato samena dinnassa na agghameti kathaṃ 2- sahassāna sahassayāginaṃ kalaṃpi nāgghanti tathāvidhassa teti. [93] Atha kho bhagavā taṃ devataṃ gāthāya ajjhabhāsi dadanti heke visame niviṭṭhā ghatvā 3- vadhitvā atha socayitvā @Footnote: 1 Sī. Yu. samucchakaṃ. 2 Sī. Ma. Yu. sataṃ. 3 Sī. jhatvā. Yu. chetvā.

--------------------------------------------------------------------------------------------- page28.

Sā dakkhiṇā assumukhā sadaṇḍā samena dinnassa na agghameti evaṃ [1]- sahassāna sahassayāginaṃ kalaṃpi nāgghanti tathāvidhassa teti.


             The Pali Tipitaka in Roman Character Volume 15 page 25-28. https://84000.org/tipitaka/read/roman_read.php?B=15&A=457&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=457&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=86&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=86              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1508              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1508              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]