ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                               Catutthaṃ aruṇavatīsuttaṃ
     [613]  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  .pe.  tatra  kho
bhagavā   bhikkhū   āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato
paccassosuṃ.
     [614]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  rājā  ahosi
aruṇavā   nāma   .   rañño   kho   pana   bhikkhave  aruṇavato  aruṇavatī
nāma  rājadhānī  ahosi  .  aruṇavatiṃ  kho  pana  bhikkhave rājadhāniṃ 5- sikhī
@Footnote: 1 Ma. sariṃsapā. 2 thanayati. 3 Ma. Yu. idaṃ hi 4 Yu. ottape. 5 aruṇavatiyaṃ
@... rājadhāniyaṃ.

--------------------------------------------------------------------------------------------- page228.

Bhagavā arahaṃ sammāsambuddho upanissāya vihāsi . sikhissa kho pana bhikkhave bhagavato arahato sammāsambuddhassa abhibhū sambhavaṃ nāma sāvakayugaṃ ahosi aggayugaṃ bhaddayugaṃ 1-. [615] Atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi āyāma brāhmaṇa yena aññataro brahmaloko tenupasaṅkamissāma yāva bhattassa kālo bhavissatīti . Evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi . atha kho bhikkhave sikhī ca 2- bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva aruṇavatiyā rājadhāniyā antarahitā tasmiṃ brahmaloke pāturahesuṃ . atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi paṭibhātu brāhmaṇa brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammī kathāti . evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmānañca brahmaparisañca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. [616] Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca ujjhāyanti khīyanti vipācenti acchariyaṃ vata bho abbhūtaṃ vata bho kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ @Footnote: 1 Ma. Yu. aggabhaddayugaṃ . 2 Po. Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page229.

Desessatīti . atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi ujjhāyanti kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyaṃ vata bho abbhūtaṃ vata bho kathañhi nāma satthari sammukhībhūte sāvako dhammaṃ desessatīti tenahi tvaṃ brāhmaṇa bhiyyoso mattāya brahmānañca brahmaparisañca brahmapārisajje ca saṃvejehīti . evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā dissamānenapi kāyena dhammaṃ desesi adissamānenapi kāyena dhammaṃ desesi dissamānenapi heṭṭhimena upaḍḍhakāyena adissamānenapi 1- uparimena upaḍḍhakāyena dhammaṃ desesi dissamānenapi uparimena upaḍḍhakāyena adissamānenapi heṭṭhimena upaḍḍhakāyena dhammaṃ desesi. [617] Tatra sudaṃ bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhūtacittajātā ahesuṃ acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatāti . atha kho bhikkhave 2- abhibhū bhikkhu sikhiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca abhijānāmi khvāhaṃ bhante bhikkhusaṅghassa majjhe evarūpiṃ vācaṃ bhāsitā pahomi khvāhaṃ āvuso brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpetunti . etassa brāhmaṇa kālo etassa brāhmaṇa kālo yaṃ tvaṃ brāhmaṇa brahmaloke ṭhito @Footnote: 1 Po. Ma. Yu. pisaddo natthi. 2 Po. Ma. Yu. bhikkhaveti ālapanapadaṃ na dissati.

--------------------------------------------------------------------------------------------- page230.

Sahassīlokadhātuṃ sarena viññāpeyyāsīti . evaṃ bhanteti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissutvā brahmaloke ṭhito imā gāthāyo abhāsi ārabbhatha nikkamatha 1- yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro yo imasmiṃ dhammavinaye appamatto vihessati 2- pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti. [618] Atha kho bhikkhave sikhī ca bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṃvejetvā seyyathāpi nāma .pe. tasmiṃ brahmaloke antarahitā aruṇavatiyā rājadhāniyā pāturahesuṃ . atha kho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi assuttha no tumhe bhikkhave abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti . Assumhā 3- kho mayaṃ bhante abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti . yathākathaṃ pana tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti . evaṃ kho mayaṃ bhante assumhā abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassa ārabbhatha nikkamatha yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro @Footnote: 1 Yu. nikkhamatha. 2 Ma. Yu. vihassati. 3 Ma. Yu. assumha.

--------------------------------------------------------------------------------------------- page231.

Yo imasmiṃ dhammavinaye appamatto vihessati pahāya jātisaṃsāraṃ dukkhassantaṃ karissatīti evaṃ kho mayaṃ bhante assumhā abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti. [619] Sādhu sādhu bhikkhave sādhu kho tumhe bhikkhave assuttha abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassāti . Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.


             The Pali Tipitaka in Roman Character Volume 15 page 227-231. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4436&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4436&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=613&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=185              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=613              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5458              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5458              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]