ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                            Catutthaṃ bakasuttaṃ
     [566]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana   samayena  bakassa  brahmuno  evarūpaṃ
@Footnote: 1 Ma. Yu. oghatiṇṇanti .  2 Ma. Yu. patiṭṭhapesi.

--------------------------------------------------------------------------------------------- page209.

Pāpakaṃ diṭṭhigataṃ uppannaṃ hoti idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ idaṃ hi na jāyati na jiyyati na miyyati na cavati na upapajjati ito ca panaññaṃ uttariṃ 1- nissaraṇaṃ natthīti. [567] Atha kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . addasā kho bako brahmā bhagavantaṃ dūratova āgacchantaṃ disvāna bhagavantaṃ etadavoca ehi kho mārisa svāgataṃ te mārisa cirassaṃ kho mārisa imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ idañhi na jāyati na jiyyati na miyyati na cavati na upapajjati ito ca panaññaṃ uttariṃ 2- nissaraṇaṃ natthīti. [568] Evaṃ vutte bhagavā bakaṃ brahmānaṃ etadavoca avijjāgato vata bho bako brahmā avijjāgato vata bho bako brahmā yatra hi nāma aniccaṃyeva samānaṃ niccanti vakkhati adhuvaṃyeva samānaṃ dhuvanti vakkhati asassataṃyeva samānaṃ sassatanti vakkhati akevalaṃyeva samānaṃ kebalanti vakkhati cavanadhammaṃyeva samānaṃ acavanadhammanti vakkhati yattha ca pana jāyati ca jiyyati ca miyyati ca cavati ca upapajjati ca taṃ 3- tathā vakkhati idaṃ hi na jāyati na jiyyati na miyyati na cavati @Footnote: 1-2 Ma. uttari . 3 Ma. Yu. taṃ ca.

--------------------------------------------------------------------------------------------- page210.

Na upapajjatīti 1- santañca panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti. [569] Dvāsattati gotama puññakammā vasavattino jātijaraṃ atītā ayamantimā vedagū brahmupapatti asmābhijappanti janā anekāti. [570] Appaṃ hi etaṃ na hi dīghamāyuṃ 2- yaṃ tvaṃ baka maññasi dīghamāyuṃ sataṃ sahassāna nirabbudānaṃ āyuṃ pajānāmi tvāhaṃ brahmeti. [571] Anantadassī bhagavāhamasmi jātijaraṃ sokamupātivatto kiṃ me purāṇaṃ vata sīlavattaṃ ācikkhametaṃ yamahaṃ vijaññāti. [572] Yaṃ tvaṃ apāyesi bahū manusse pipāsite ghammani samparete tante purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi yaṃ eṇikulasmiṃ janataṃ 3- gahitaṃ amocayī gayhakaṃ nīyamānaṃ @Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. dīghamāyu. 3 Ma. Yu. janaṃ gahītaṃ.

--------------------------------------------------------------------------------------------- page211.

Tante purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi gaṅgāya sotasmi gahītanāvaṃ luddhena nāgena manussakampā 1- amocayittha 2- balasā pasayha tante purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi kappo ca te paṭacaro ahosiṃ sambuddhivantaṃ vatinaṃ amaññiṃ tante purāṇaṃ vata sīlavattaṃ suttappabuddhova anussarāmi 3- addhā pajānāsi mametamāyuṃ aññepi jānāsi tathā hi buddho tathā hi tyāyaṃ jalitānubhāvo obhāsayaṃ tiṭṭhati brahmalokanti.


             The Pali Tipitaka in Roman Character Volume 15 page 208-211. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4058&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4058&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=566&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=175              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=566              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5125              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5125              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]