ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                           Tatiyaṃ brahmadevasuttaṃ
     [563]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarissā    brāhmaṇiyā    brahmadevo    nāma    putto   bhagavato
santike   [3]-   anagāriyaṃ   pabbajito   hoti  .  atha  kho  āyasmā
brahmadevo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā brahmadevo arahataṃ ahosi.
     [564]  Atha  kho  āyasmā  brahmadevo  pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   4-   piṇḍāya   pāvisi  sāvatthiyaṃ  sapadānaṃ
piṇḍāya   caramāno  yena  sakamātu  nivesanaṃ  tenupasaṅkami  .  tena  kho
@Footnote: 1 Ma. bahūnaṃ. 2 Ma. vihaṃsu. 3 Ma. Yu. agārasmā. 4 Po. Ma. sāvatthiṃ.
Pana   samayena   āyasmato   brahmadevassa   mātā  brāhmaṇī  brahmuno
āhutiṃ  niccaṃ  paggaṇhāti  .  atha  kho  brahmuno  sahampatissa  etadahosi
ayaṃ   kho  āyasmato  brahmadevassa  mātā  brāhmaṇī  brahmuno  āhutiṃ
niccaṃ paggaṇhāti yannūnāhaṃ taṃ upasaṅkamitvā saṃvejeyyanti.
     [565]   Atha   kho   brahmā  sahampati  seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   brahmaloke   antarahito   āyasmato   brahmadevassa   mātu
nivesane   pāturahosi   .   atha   kho  brahmā  sahampati  vehāsaṇṭhito
āyasmato brahmadevassa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi
               dūre ito brāhmaṇi brahmaloko
               yassāhutiṃ paggaṇhāsi niccaṃ
               netādiso brāhmaṇi brahmabhakkho
               kiṃ jappasi brahmapathaṃ ajānaṃ 1-
               eso hi te brāhmaṇi brahmadevo
               nirūpadhiko atidevapatto
               akiñcano bhikkhu anaññaposi
               yo te so piṇḍāya gharaṃ paviṭṭho
               āhuniyo vedagū bhāvitatto
               narāna devāna ca dakkhiṇeyyo
               bāhitvā pāpāni anūpalitto
@Footnote: 1 Yu. ajānanti.
               Ghāsesanaṃ iriyati sītibhūto
               na tassa pacchā na puratthamatthi
               santo vidhūmo anigho nirāso
               nikkhittadaṇḍo tasathāvaresu
               so tyāhutiṃ bhuñjatu aggapiṇḍaṃ
               visenibhūto upasantacitto
               nāgova danto carati anejo
               bhikkhu susīlo suvimuttacitto
               so tyāhutiṃ bhuñjatu aggapiṇḍaṃ
               tasmiṃ pasannā avikampamānā
               patiṭṭhapehi dakkhiṇaṃ dakkhiṇeyye
               karohi puññaṃ sukhamāyatikaṃ
               disvā muniṃ brāhmaṇi oghatiṇṇaṃ 1-
               tasmiṃ pasannā avikampamānā
               patiṭṭhapehi 2- dakkhiṇaṃ dakkhiṇeyye
               akāsi puññaṃ sukhamāyatikaṃ
               disvā muniṃ brāhmaṇi oghatiṇṇanti.



             The Pali Tipitaka in Roman Character Volume 15 page 206-208. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4005              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4005              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=563&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=174              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=563              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5038              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5038              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]