ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                           Dutiyaṃ gāvarasuttaṃ
     [559]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā  nerañjarāya  tīre  ajapālanigrodhe  paṭhamābhisambuddho  .  atha kho
bhagavato   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
dukkhaṃ   kho   agāravo   viharati   appatisso  kaṃ  nu  khvāhaṃ  samaṇaṃ  vā
brāhmaṇaṃ vā sakkatvā garukatvā 5- upanissāya vihareyyanti.
     [560]    Atha   kho   bhagavato   etadahosi   aparipuṇṇassa   kho
@Footnote: 1 Ma. Yu. udakā ... .  2 Ma. ṭhitāni .  3 Ma. appekacce na paraloka ...
@viharante. 4 Ma. Yu. tesaṃ .  5 Po. Ma. garuṃkatvā.

--------------------------------------------------------------------------------------------- page204.

Sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā sīlasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke .pe. attanā samādhisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā paññāsampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke .pe. attanā vimuttisampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ aparipuṇṇassa kho vimuttiñāṇa- dassanakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ

--------------------------------------------------------------------------------------------- page205.

Vā sakkatvā garukatvā upanissāya vihareyyaṃ na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya attanā vimuttiñāṇadassanasampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yamahaṃ sakkatvā garukatvā upanissāya vihareyyaṃ yannūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garukatvā upanissāya vihareyyanti. [561] Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito bhagavato purato pāturahosi . atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca evametaṃ bhagavā evametaṃ sugata yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garukatvā upanissāya vihariṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaññeva sakkatvā garukatvā upanissāya viharissanti bhagavāpi bhante etarahi arahaṃ sammāsambuddho dhammaññeva sakkatvā garukatvā upanissāya viharatūti. [562] Idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca

--------------------------------------------------------------------------------------------- page206.

Ye ca atītā sambuddhā ye ca buddhā anāgatā yo cetarahi sambuddho bahunnaṃ 1- sokanāsano sabbe saddhammagaruno vihariṃsu 2- viharanti ca athāpi viharissanti esā buddhāna dhammatā tasmā hi attakāmena mahattamabhikaṅkhatā saddhammo garukātabbo saraṃ buddhāna sāsananti.


             The Pali Tipitaka in Roman Character Volume 15 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3950&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3950&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=559&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=559              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5004              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]