ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

     {556.1}  Atha  kho  brahmā  sahampati  ekaṃsaṃ uttarāsaṅgaṃ karitvā
dakkhiṇajānumaṇḍalaṃ   paṭhaviyaṃ  nihantvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā
bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu  sugato dhammaṃ
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāroti   .   idamavoca   brahmā   sahampati
idaṃ vatvā athāparaṃ etadavoca
                pāturahosi magadhesu pubbe
                dhammo asuddho samalehi cintito
                apāpuretaṃ 3- amatassa dvāraṃ
@Footnote: 1 Ma. āvuṭā .  2 Ma. itiha .  3 Yu. avāpuretaṃ.

--------------------------------------------------------------------------------------------- page202.

Suṇantu dhammaṃ vimalenānubuddhaṃ sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedhaso 1- pāsādamāruyha samantacakkhu sokāvatiṇṇaṃ janatamapetasoko avekkhassu jātijarābhibhūtanti 2-. Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke desetu 3- bhagavā dhammaṃ aññātāro bhavissantīti. [557] Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino 4- viharante . seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni antonimmuggaposīni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni appekaccāni uppalāni @Footnote: 1 Ma. Yu. sumedha. 2 Po. Ma. itisaddo natthi. 3 Ma. desassu. 4 Ma. ... ne.

--------------------------------------------------------------------------------------------- page203.

Vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ 1- accuggamma tiṭṭhanti 2- anupalittāni udakena evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante [3]- disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi apārutā te 4- amatassa dvārā ye sotavanto pamañcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. [558] Atha kho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.


             The Pali Tipitaka in Roman Character Volume 15 page 201-203. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3906&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3906&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=556&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=555              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4800              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4800              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]