ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

     {556.1}  Atha  kho  brahmā  sahampati  ekaṃsaṃ uttarāsaṅgaṃ karitvā
dakkhiṇajānumaṇḍalaṃ   paṭhaviyaṃ  nihantvā  yena  bhagavā  tenañjaliṃ  paṇāmetvā
bhagavantaṃ  etadavoca  desetu  bhante  bhagavā  dhammaṃ  desetu  sugato dhammaṃ
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāroti   .   idamavoca   brahmā   sahampati
idaṃ vatvā athāparaṃ etadavoca
                pāturahosi magadhesu pubbe
                dhammo asuddho samalehi cintito
                apāpuretaṃ 3- amatassa dvāraṃ
@Footnote: 1 Ma. āvuṭā .  2 Ma. itiha .  3 Yu. avāpuretaṃ.
                Suṇantu dhammaṃ vimalenānubuddhaṃ
                sele yathā pabbatamuddhaniṭṭhito
                yathāpi passe janataṃ samantato
                tathūpamaṃ dhammamayaṃ sumedhaso 1-
                pāsādamāruyha samantacakkhu
                sokāvatiṇṇaṃ janatamapetasoko
                avekkhassu jātijarābhibhūtanti 2-.
                Uṭṭhehi vīra vijitasaṅgāma
                satthavāha anaṇa vicara loke
         desetu 3- bhagavā dhammaṃ      aññātāro bhavissantīti.
     [557]  Atha  kho  bhagavā  brahmuno  ca  ajjhesanaṃ viditvā sattesu
ca   kāruññataṃ   paṭicca  buddhacakkhunā  lokaṃ  volokesi  .  addasā  kho
bhagavā    buddhacakkhunā    lokaṃ    volokento    satte   apparajakkhe
mahārajakkhe     tikkhindriye     mudindriye    svākāre    dvākāre
suviññāpaye   duviññāpaye   appekacce   paralokavajjabhayadassāvino   4-
viharante  .  seyyathāpi  nāma  uppaliniyaṃ  vā  paduminiyaṃ  vā  puṇḍarīkiniyaṃ
vā   appekaccāni   uppalāni   vā   padumāni   vā   puṇḍarīkāni  vā
udake   jātāni   udake   saṃvaḍḍhāni   udakānugatāni  antonimmuggaposīni
appekaccāni   uppalāni   vā   padumāni   vā  puṇḍarīkāni  vā  udake
jātāni   udake   saṃvaḍḍhāni   samodakaṃ   ṭhitāni  appekaccāni  uppalāni
@Footnote: 1 Ma. Yu. sumedha. 2 Po. Ma. itisaddo natthi. 3 Ma. desassu. 4 Ma. ... ne.
Vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakaṃ   1-   accuggamma   tiṭṭhanti  2-  anupalittāni  udakena  evameva
bhagavā   buddhacakkhunā   lokaṃ   volokento  addasa  satte  apparajakkhe
mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye
duviññāpaye   appekacce   paralokavajjabhayadassāvino   viharante   [3]-
disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi
                apārutā te 4- amatassa dvārā
                ye sotavanto pamañcantu saddhaṃ
                vihiṃsasaññī paguṇaṃ na bhāsiṃ
                dhammaṃ paṇītaṃ manujesu brahmeti.
     [558]    Atha   kho   brahmā   sahampati   katāvakāso   khomhi
bhagavatā    dhammadesanāyāti   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 201-203. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3906              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3906              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=556&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=555              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4800              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4800              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]